श्रीमद्र विषेणाचार्यकृत पद्मचरितम खंड 3 | Shrimadra Vishenacharyakrit Padmcharitama khand 3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shrimadra Vishenacharyakrit Padmcharitama khand 3  by दरबारीलाल - Darbarilal

लेखक के बारे में अधिक जानकारी :

No Information available about दरबारीलाल - Darbarilal

Add Infomation AboutDarbarilal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पद्मपुराणम्‌। ८ षट्षष्टितमं पे । यावत्समाकषेदतिं प्रदीपे । तावत्सुमित्रातनयेन रुद्धः ॥ ८८ ॥ प्रसीद वैदेह { विघुंच कोपं । न जंबुके कोपुपति सिंहः ॥ गजेद्रकु मस्थलद्‌ारणेन । क्रीडां स भुक्त्वा निकरः करोति ॥ ८९ ॥ नरेश्वरा उर्जितशौयंचेष्टा । न भीतिभाजां प्रहरति जातु ॥ न ब्राह्मणं न श्रमणं न शूल्यं । लियं न बलं न হুল दृतम्‌॥ ९०॥ इत्यादिभिवादिनवहेः सुयुक्ते--येदा स लक्ष्मीधरपंडितेन ॥ नीतः प्रबोध शनकेरमुंचत्‌ । क्रोध तथा दुःसहदीप्तिचक्रः ॥ ९१ ॥ निर्भेत्सितः क्रकुमारचक्रेः वाक्यरलं वजनिषाततुल्येः । अपूर्बहेतुप्रलघूक्तात्मा स्वमन्थमानः शणुता उप्यसारम्‌ ॥ ९२ ॥ नमः समृत्पत्य भयाद्दितोऊईहं त्वत्पादमूलं पुनरागतो5्यम्‌। लक्ष्मी धरोजसा यदि ना5मविष्य-देंदेहतो देव | ततोथ्मरिष्यम् ॥ ९३ ॥ इति गदितमिंद यथा<नूभूतं॑ रिपु्चरितं तव देव ! निर्विशेकम्‌ । कुरु यदुचितमत्र सांप्रतं वचचनकरा हि भवंति मद्विधास्तु ॥ ९४७॥ ˆ




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now