पालिजातकावली | PaliJatakavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
PaliJatakavali by श्रीमन्नालाल अभिमन्यु -shreemannalaal abhimanyu

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीमन्नालाल अभिमन्यु -shreemannalaal abhimanyu

Add Infomation Aboutshreemannalaal abhimanyu

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ » | (४ ) भद्युत्तरनिकाय ( सक्नोत्तरनिकायः )। (५ ) सखुदकनिकाय € श्ुद्रकनिकायः ) ) (३ ) अभिधसेपिटकपू-- पिट्कमिदं किंरूप॑ किंप्रयोजन वेत्यत्र बिवदन्ते विपश्चित: । तेषां मतान्यालोच्ये- दूमेदादसीयते यदिदं सुझ्पिटकस्य दाशनिकं प्रतिरूपस्‌ । येडथै निकायपन्नके भगव- दुक्ता। अ्रवचनरूपेणोपरुभ्यन्ते, त एवाउश्र शारत्रीयद शा समवघाय साधु समाधीयन्ते । शस्यदे दिसागाः ( १) श्मेसन्नणिः । (२) निमन्नः। ( ३ ) घातुकथा | ८ ४ ) एरगरूपन्जति [ पुद्धल्प्रह सः ]। (५ ) कथावल्ु [ कथावस्तु ]। ६) यमकम्‌ । ( ७ ) पढ़ान [ भरस्यानम्‌ ]1 नाऽत्र दये सर्वेप्वेतेष कमप्याप्रदविशेष बध्नीमस्तदरूमनतिप्रयोजनीयेन- पिस्तरेण । दषपिटके ये सन्ति प्टनिकायास्तेपामन्यतेमः क्षद्रकनिकायः । सिन निकाय सन्ति अन्या अषस्तादुष्िखिताः । - ( १ ) खुदकपाठः [ छुद्रकपाठः ]॥ ` ( २ ) भम्भपद्म्‌ [ पम्मेपदम्‌ ]। ( ३ ) उदानम्‌ । ८ ४ ) पति दुक्तकम्‌ [ इति वृ त्ठकम्‌ ] । (५ ) सत्तनिपात [ सत्ननिषात) ]1 ६ ६ ) विमानदत्यु [ विमानवस्तु 11 € ৬ ) पेतवत्यु [ प्रेतदस्तु ] 1 ( ८ ) थेरयादा [ स्थविरयादा ]। € ९ ) थेरीगाथा [ स्थदिरागाथा ]1 (१० ) जातकानि। ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now