नलचम्पू | Nalchampu

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Nalchampu by त्रिविकम भट्ट - Trivikam Bhattनन्दकिशोर शर्मा - Nandkishor Sharma

लेखकों के बारे में अधिक जानकारी :

त्रिविकम भट्ट - Trivikam Bhatt

No Information available about त्रिविकम भट्ट - Trivikam Bhatt

Add Infomation AboutTrivikam Bhatt

नन्दकिशोर शर्मा - Nandkishor Sharma

No Information available about नन्दकिशोर शर्मा - Nandkishor Sharma

Add Infomation AboutNandkishor Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उपोद्धातः | রি थात्ीदिति पर्गालोच्यम्नाणे सती म्म्‌-- 'मिध्रं (१) चम्पुरिति ख्यात॑ प्रकीणमिति च द्विधा । रव्यं चेवाभिनेये च प्रकीणं सकरोक्तिभिः, । ( ३३६ अ० ३८ ) । हस्यत्राभिपुराण(२) उपरमामहे । काव्यं गचपद्यतहुभयमिश्नमेरेभ्यसे विष्परमासा. दुयति । तन्न तृतीयों गद्यपच्यमिश्रणात्मको भेदश्रम्पूशब्देनोच्यत इत्यमिसतन्चिः ततश्र खिस्ताब्दीयलप्मशताब्धां दुण्डिता क्राव्यादशं ( १ अ० ३१ ) 'पाद्यप्थ सयी काचिच्चस्पूरित्यमिधीयते!! इति चम्पूशब्द उपात्त।। तथा यदि गघरचमयो राजस्तुतिभ्बेत्तदा सा बिहृदशब्देन व्यवहतंव्येत्यपि तेनेव सूक्ष्मे क्षिकया पर्याडो चितम । ডিঅ--বুতিতনিব विशिष्य रम्पूरक्षणे प्रतिपादितेऽपि गदयपद्यमये नाटकरादावतिव्या्ि- माशहुमानो द्ादशशताब्द्य हेमवन्द्राचार्य: काव्यानुशासते चम्पुरक्षणं परिष्कृत्य -- “ गद्यपचमयी साडा सोच्छवाक्ता चम्पूः” इत्युक्तवाच्‌ । यथान्र नल्चम्प्वामेव कथाविभाजका उच्छवास हरद्श्णसरो जनपदा डिता वर्तन्ते । तथागिघोच्छासादियुता गयपद्यमयी वाणी चम्पूशान्द्ञ्यवहा्ां । असोौ चम्पुकाव्यनिर्माणप्रणाली वेदिकोपारुयानमागेभ्यः पालीभाषामयबोद्ध जात- ककथाभ्य; पद्मतन्‍्त्रहितो परेशा दिसंस्कृतका व्येभ्यश्व पर्याछो च्य रुपान्तरम नीता प्रतीयते। यद्यपि देमचन्द्राचायंण काव्यानुशासने चम्पुछक्षणं निर्माय छबन्धविरवितयासत्र- दत्ता तदुदाहरणस्वेन निरदविक्यत तथापि सवे भलङ्कारिकास्तां चतपूकाभ्यतया न व्य. वहरन्तीति नलचम्पूरेव सर्वविद्वजनानुमता सर्वप्रथमा चम्पू्मन्तव्पा । साम्प्रत॑ संस्कृतसाहित्ये समुपलब्धाश्रम्प्वः.. पर्यालोचितसमयापर्यालो चित, सतरयसरेन द्विधा विभक्ता अस्माभिवीरमित्रोदयकवैश्रीमन्मित्रमिश्रमिरदितानन्द- द (३)खम्पृकाच्यस्योपादूधाते नामतो निशः । ताश्र सर्वा शताधिक्रेकत्रिश- त्संख्याकास्तत्रेव विलोकनीया। ( ३-१९ ४० ) । किच--बंटीमहाराजश्रोरामविहत(४)मयरे तदाप्रितमिश्रणांड्यचारणजाविश्यमुत्प ज्ञकविशिरोमणिभ्रीसू्य मछेव संस्कृतप्राकृतमागधोपेशाचीपिड्लडिड्लहिस्चाधनेकमाषा सिरुपनिबद्ध। वंशभारकराख्या(९५) महादम्पूविविधभाषाविला सिनीरसास्वादरति. फैवश्यमेव विलोकनीया । (१ ) यद्यपि “शभिध्ं वपुरिति स्यातम्‌” इति पाटाऽस्त प्रकृतपुस्तके, तथापि ৬২ ए से यप'ठः । अथ।नवधानात्‌ । (३) बंगारू एशियाटिक सोसाइटीद्वारा १९३३ संवत्मरे राजखलालमित्रेण प्र- काशितम्‌ । (३) काशिकराजओीयसस्क्ृतपुस्तकालयसरस्वतीमवनग्रन्थमालाया: षढंतरंशत्‌- संख्यायां प्रकाशिता (४) १८७८ दक्रमाब्दीयश्रावणकृष्णद्वादशी देने श्रीरामा हः सथनवदयस्छो रा उपे ऽभिषिक्तो बभूव । एतस्यात्र कविना १९२७ विकमवतसरान्तमेव चरित्र चित्रितम्‌ । ) प्रन्थोऽयं प्रतापृत्रस जोधपुप्तः १९५९ क्करमन्द १० रामश्णशमे दाधिभथमदहोदयेः प्रकाशितः । अस्य भ्न्थस्य दुख॑धतया बूरराजमन्तरि १० गह हायरममिीहन्दीमाषया वदाध्रकारनास्ना संक्षिप्िषयः प्रकाशितः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now