अदृष्टपरीक्षा | Adrishtpariksha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Adrishtpariksha by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
11 यादशेन तु भावन यद्यस्कम निषेबते । ताइशन शरीरण तत्तत्फलुमुपाश्षुत ॥ (१२-८१) হার মনু: | न गाथा गाथिनं शास्ति बहु चदपि गायति । प्रकतं यान्ति मूतानि कुरिङ्गशकुनियथा ॥ जन्मान्तरसहसंपु बुद्धियों भाविता पुरा । तामेव भजते जन्तु उपदेशों निरथक' ॥ इति (महाभारते सभा-४४) व्यासः ॥ अन्नायमथ:--कुलिज्ञभकुनिनाम कश्चितक्षी साहस मा कुरु साहस मा कुरु' इति सबेदा सवा प्रत्युपदिशन्‌ ध्वय पुनः पटि- तमत्तेमकुम्भम्य मीमम्पुरन्रखदरिखाशिखरम्य सिंहम्य जुम्भासमय वदन प्रविश्य दंष्टान्तराढू सम मांसशकलूमुद्धृत्य भक्षयन्नास्ते इति ॥ भीयते च--- सह चेष्टत स्वम्या. प्रकृतः ज्ञानवानपि | प्रकृति यान्ति भूताने निग्नह # करिप्यति ॥ इति ॥ शाखकृता निग्रहः निबन्धः किं करिप्याति निरथक इत्यथं;। इत्यादी- नि वचनानि पुरुषरकारलक्षणं भ्वातच्रयं प्रतिवघ्नन्ताति। अयमत्र समाधिः मगवतैव समुपदिश्यते | यथा-- इन्द्रियस्यन्द्रियस्यार्थे रागद्वेषी व्यवम्थितों । तयोन वशमागच्छेत्‌ तो ह्यस्य परिपन्थिनो ॥ रति । अयमथः--प्रकृतिर्दिं प्राचीनवासनापरपयांया वायूदकादि- वत्पुरुष॑ न प्रेरयति । अपितर्हि रागादिक जनयिला तद्रारा काये कारयति । प्राचीनवासनया शुम अशुभे वा कमणि रागादिजननऽपि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now