पञ्चपरमेष्ठीपूजा | Panchparmeshthipooja

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Panchparmeshthipooja by जैनेन्द्र -JAINENDRA

लेखक के बारे में अधिक जानकारी :

No Information available about जैनेन्द्र -Jainendra

Add Infomation AboutJAINENDRA

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१२ पद्चपरमेष्ठिपूजा योऽदः स्त॒तिं चरिकसीति चरीकसीति । पापानि संसतिजटं स तरीतरीनि। ५३॥ इति परिता मण्डरषःये पृष्पाजयि क्षिपेत्‌ । स्वसवेदनपीयुषमयृखस्पषटसंमव्‌ ॥ भुजानान्परमानंदमाम्हये पच सदगुरून्‌ ॥ ॐ हूं पचपरमेष्टिनोऽतागच्छतागच्छत सेवौपट्‌ आब्हानं ॥१॥ (५. ^ (~ री পপি ६.१ नि সঃ ^ निर्विकलयं निराबाधं सहलानदनिभैरं ॥ प्‌ ~ (~ + चि ठ्पे भ र व प्य्‌ > হু লিষ্'ন শি লান্বাণ্হান্য गुरून ॥ ৩ हीं पंचपरमेप्रिना$न्न तिछ्ठत तिष्ठत 5: 5: प्रतिष्टापन ॥२॥ यत्सनिधानमात्रेण पापधारी पलायते ॥ गुणाः सामीप्यमायांति तान्गरून्सब्रिद्महे ॐ हं पचपरमेषिनोऽत्र मम संनिहिता भवत भवत वषट्‌ स्वाहा सन्निघापनम ॥ ३ ॥ ॥ अधाप्रकम | मंजुवारिजर्किजल्‍ूपुंजपिंजरितिजलैः ॥ का वः द पृ ध्या य्‌ यजामि जिनसिद्धशमर पध्यायसब्तीन ॥ 5* हीं पंचपरमेष्रिभ्यो जल निवेषामीति स्वाहा ॥१॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now