ब्रह्मयज्ञ | Brahmayagya

Brahmayagya by जगत कुमार शास्त्री - Jagat Kumar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about जगत कुमार शास्त्री - Jagat Kumar Shastri

Add Infomation AboutJagat Kumar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ও] रथ शान्तिप्रकरणम्‌ ओ शजन्न इहन्द्राग्नी भवतामवोमिः शन्न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शंयोः शम्न इन्द्रा- पूषणा वाजपातो ॥?॥ शंनो भगः शयु नः शंसो भस्तु शन्नः पुरन्धिः হায় शन्तु रायः । श नः सत्यस्य सुयमस्य शंसः श नो अय्यमा पुरुजातो भस्तु ॥२॥ श नो धाता शम धत्तां नो भस्तुशं न उरूची मवतु स्वधामिः। शं रोदसो बृहती शं नो ्रद्रिःशंनो देवानां सुहवानि सन्तु ॥२॥ शन्नो अभ्निर्ज्यातिरनीको अस्तु शन्नो भित्रावरुणा- वरश्विना शम्‌ । शं नः सुतां सुकृतानि सन्तु शं न इषिरो अमभिवातु वात; । ४॥ शन्नो द्यावाप्रथिवी पूवहतोी शमन्तरिक्तः दरशये नो अस्तु | शं ओओषधीवनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णु; ॥५॥ হাল हन्द्रो वसुभिर्देवो अस्तु शमादित्येमिवंरुणः सुशंसः | হা নী शट्रो रुदर भिजं्लाषः शं नस्त्वष्टागनामि- रिह श्रणोतु ॥६॥ शं नः सोमो मवतु ब्रह्मशनःशंनो प्रावाशः शश सन्त॒ यज्ञाः । शं नः स्वरूणां मितयो भवन्तु शे नः प्रस्वः शम्वस्तु वेदिः ॥७॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now