न्यायसुधा | Nyay Sudha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nyay Sudha by पं. सोमेश्वर भट्ट - :Pt. Someshwara Bhatta

लेखक के बारे में अधिक जानकारी :

No Information available about पं. सोमेश्वर भट्ट - :Pt. Someshwara Bhatta

Add Infomation About. :Pt. Someshwara Bhatta

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
४५३।९ ७१७ न्यायस्ुधायाम्‌ । स्मादपीति # वस्तुतस्तु प्रत्यभिश्वेवा से हेतुरित्याह#यन्नापि নানি न देशान्तरस्थशव्दाथप्रत्यभिनज्नानोक्तिरतिशयाथों विधेयभेदज्ञानं चल बिना विध्यक्ष्यासाज्ञानादिध्यक्र्यासाशिधियरूपभेदाभ्युपगम इ$च्य- न्योन्याश्रयापत्ते: पुनरूच्चारणरुपादह्वाचकाक्यासाद्वाय्यभेदों अक्यु- पगन्तव्यस्तन्न जतेर्भेदायोगाद्धयक्ते काच्यत्वापत्तेस्तश्याश्चानिल्यत्वा- च्छब्दाथसम्बन्धानिलयत्वद्धेद्‌ाप्रामारया पात्तिरित्याशायेनाह # यदि चतं # यदा त्वन्ये व्वयेदमाचायोः कमेणामेव मन्यन्वदयतन्म- ताश्रयणनकेव यागव्यक्तिगकारादिव्यक्तिवश्ित्येष्यते तदा तद्धचति- रिक्तजात्यभावषाप्प्रत्यभिज्ञानायास्तद्विषयत्वाशडुगनु पपत्तेज्य संवेक्य- प्रामाण्यं स्पष्टमेवेाशयेनाह ककि चेति+ संब्यानिवन्धनस्तु भेदो द्रव्यादिकारकात्मकव्यञ्जकभे दो पाधिको वणस्पेव हतादिभेदो पाधथि- क इत्याशयः। अस्मिश्व पक्षे 5क्ष्यासाथत्वेनापि पुनःश्रुत्युपपत्तेन कमप्रतीकतास्तीत्याह # यद्यापि चोति # स॒ एव तद्यैस्त्वि्यार- दाह *% ল चति # ज्योतिष्टोमे प्रहणान्वायेत्वेन श्रुतानां देवतानां प्रकरशोन ग्रहशद्धास योगान्वयात्प्रकरणस्य च युगपत्सवोङ्कप्राटि स्वार्सम्नुच्चयावगतेः प्रल्येकं च ब्रहणान्वयासह तानां यागान्वया- योगाक्ष्यासो युक्तो न त्वत्न देवतासमुच्ययहे तुरस्ती त्या शय:। पूर्व पक्ष- प्रयोजनं चनेन समथितं तस्मादित्युपसंहारभाष्यस्थमपूर्वे शब्दम- यागेभ्यो ऽन्यत्ववाचितया व्याख्यातुमाह # तस्मादिति # भाष्योक्तं सूत्रव्याख्यां स्पष्टयति # पवभिति # विधेरप्रदत्तप्रवत्तंनखभाव- त्वाद्धाहतविधावप्रामाण्यापत्तेर्वाधपुनःश्रवणस्य मेद्‌ कत्वावर्य- ञ्मावात्कभक्यवादिना कमायुवादाभयुपगमन विधिपुनः श्रवणामावो च्य इति मत्वा तदेव प्रदवदुखदुप्यादयष्दे # कथमिति # नन्व- न्याक्षिप्तशक्तित्वासावे अप विपरिवत्तेरठुवादों वसीयतइत्याशडुबा- हू %# यांदे हीति # ननु त्रीहिमियजेतेत्यादों विपरिवत्तमानस्थेयानु- वादाफ््युपगमाद्वच्यमलुवादे विपरिव्रत्ते: कि चित्कारों वाच्यसू- आजुवाद्त्व॑ चेत्तथा न क्रियते कि तहिं क्रियतइति पृष्टवोत्तरमाह # कि तहाति # समान्‍्यतस्त्वजुवाद्त्वप्रसिद्धिरन्याक्षिप्तविधिश- त्तित्वादेवेल्यादह # तत्सामान्येति # पतदेव व्याचष्टे # यदा हति नन्वनेकविध्यश्ाक्त। न क्व चिद्धिशिष्टविधिः स्यादित्याशडुब्याह # জা चात # विपरेस्यभावे विशिषटविधिरगत्या स्यादित्याशयः । ननु य एवं ।वेद्वान्पणामासी यजतइत्यादों रूपाकामाद्नाप्युत्तारणद्श नात्किमन्याक्षिप्तत्वेनेत्याशडुूद्या। # घात्वश्वेत्र # चतुजहां ग्रह्ा भयाजभ्यस्तत्‌ गृह्णाति अष्टाङुपश्रति गृह्णाति प्रयाजायुयाजेभ्यस्तव्‌




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now