नागरीप्रचारिणी पत्रिका | Nagri Pracharini Patrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nagri Pracharini Patrika  by संपूर्णानंद - Sampurnanand

लेखक के बारे में अधिक जानकारी :

No Information available about श्री सम्पूर्णानन्द - Shree Sampurnanada

Add Infomation AboutShree Sampurnanada

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शिवपुराण तथा वायुपुराण का स्वरूपनिरशय बायबीयं॑ खान्धिश्वतं धर्मं रविसदस्कम्‌ । तदेवं ल खसंष्याकं शवसंख्या विभेदतः ॥ ५५ ॥ ११७ . --बिद्येश्बर संहिता, श्रष्याव २ | २ श्रदघरस्याऽ्<तमनश्चापि स्वात्मरूपतग्रास्थितम्‌ । परमानन्दसन्दोहरूपमानन्दविप्रहम्‌ ॥ लीलाविलासरसिकं वलुवीयूयमध्यगम्‌ । शिखिपिच्छुकिरीटेन भास्वद्रकचितेन च ॥ उल्लुसद्विद्युदाटोपकुएडलाम्यां. विराजितम्‌ | कर्णो पान्तचरन्नेत्रखञ्चरी टमनोहरम्‌ ॥ कुञ्जकुञ्प्रियाव्ृन्दविलासरतिलम्पटम्‌ | पीताम्बरधरं दिन्यं चन्दनालेपमरिडतम्‌ ॥ श्रधरामूतसंसिक्तवेशुनादेन बल्लवीः । मोहमन्तं चिदानन्दमनङ्गमदभञ्जनम्‌ ॥ कोटिकामकलापूणं कोरिचन्द्रांशुनिमलम्‌ । निरेकहुएठविलस द्रल्गुशामगा कुल म्‌ ॥ यमुनापुलिने तुङ्गे तमालवनकानने । फदम्नचम्पकाशोकपारिजातमनोहरे ॥| शिशिपरावतशुकपिककोलादलाकरुले | निरोधाथं गवामेव धावमानमितस्ततः ॥ राधाबिलासरसिकं कृष्णाख्यं पुरषं परम्‌ । शुतबानस्मि वेदेभ्यो यतस्तद्रोचरोऽमवत्‌ ॥ एवं ब्रह्मरिचिन्मात्रे निगुणे भेदवर्जिते । गोलोकस शकेकृष्णो दीव्यतीतिश्रुतं मया ॥ नातः परतरं कफिञ्चिनिगमागमयोरपि । तथापि निगमो वक्ति ्यक्तरात्परतः परः ॥ गोलोकवासी मगवानक्षरात्पर उच्यते । तस्मादपि प्रः कोऽसौ गीयते श्रुतिभिः सदा ॥ उदि्दे वेदवचनैर्विशेषो शायते कथम्‌ । भूतेर्बाऽर्योऽन्यथानोध्यः परतस्त्वच्तरादिति ॥ श्रुत्यथं संशयापन्ो व्यासः सलवतीमुतः। जिचारयामास चिरं न प्रपेदे यथातथम्‌ ॥ --बायुपुराण श्र° १०४; श्लो० ४४ - ५५ |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now