ब्राह्मणोंत्पन्ति मार्तण्डा | Brahmanothpathi Marthanda

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Brahmanothpathi Marthanda by खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

लेखक के बारे में अधिक जानकारी :

No Information available about खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

Add Infomation AboutKhemraj Shri Krishnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भाषादीकासमेत (५) कोकणांतरासिनः ॥ ३३॥ यिदोपत्राह्मणाश्चिव दशगोधाश्च ज्रह्मणाः ॥ द्वामिशग्रामविप्रा् पातित्यग्रामव्राह्मणाः ॥ २४ ॥ मिथुनहरात्राह्मणाः वेलंजिग्रामवासिनः ॥ पातित्यग्रामभेदेन ब्राह्णणानां चतुष्यम्‌ ॥ ३५७ ॥ गोराश्ब्राह्मगाओव फेरला- स्तुल्वास्तथा ॥ नेंबुस्त्राह्मणाः हैवा यंबराहिद्विजास्तथा ॥ ३६ ॥ कदाषराश्च कोराद्या शिवद्धिब्राह्मणास्तथा ॥ ततश ब्राह्मणाः प्रोक्ता दशंनकषेजवासिनः ॥ ३७ ॥ तत्नाम्ना वणिजः प्रोक्ता मेदपाटाश्चिधा मताः ॥ भष्राश्िषाठियाश्च- तुरशीतिकाः स्मृताः ॥ ३८ ॥ एतेषां सेवकाः प्रोक्ताः मेद- पाटणिगराः ॥ नागराः षदविधाः प्रोक्ताः चमत्कारपुरो- द्वाः ॥३९॥ गोडाश्च द्रादश प्रोक्ताः कायस्थास्ताबदेवहि ॥ तत्रादौ मालवी गोडा श्रीगोडाश्च ततः परम्‌ ॥ ४० ॥ मेगा तरस्थगोडाश् हर्याणा गौड एव च ॥ वाशिष्ठः सौरभाशचैव दा- कभ्याः सुखसेनकाः ॥४१॥ महनागरगौडाश्चतथा सूर्यध्वजा- हयाः ॥ माथुराख्यास्तथागोडावाल्मीकब्राह्मणास्ततः ॥४२॥ आक्षण ३४ काराष्ट्रबाह्मण ॥३९॥३ ३॥ तिहोत्रब्ाह्मण ४० दशगोजत्रत्राह्मण9 ९ द्वा* त्रिशदय्रामबाह्मण ४२ पातित्यग्रामबाह्मण ४३॥२४॥ मिथुनहार ब्राह्मण ४४ बेले- जीग्रामवासिव्राह्मण ४५ ॥ ३५ ॥ गोराष्टरत्रा० ४६ केरटत्रा ° ४७ तुख्वन्रा° ४८ नैबरुता ° ४९ दैवता ५० यंवराद्विा०५१ ।॥३६॥ केदावजा° ५२ कोटवा ०५३ सिवलीबा ९४ दिशावालब्रा” बनिये ॥ ५० ॥ २३७ ॥भटमेवाडेवा० ५६ वाड. মনত সাণ «७ चोज्यासीमेवाड़े ब्रा० «८॥३८॥ उनके यजमान मेवाड़े बनिये हैं और नागर ब्राह्मण छः्प्रकारके बडनगरमें उत्पन्न हुवे वडनगरे ब्राह्मण ५९ प्रिसनगरे . ब्रा० ६० साठोदरे ्रा° ६१ चित्रोंडे नागर ब्रा० ६२ भारडनागर बा० ६३प्रशनोरे नागर ब्रा? ६४॥३९॥ गौडब्राह्मण १२ प्रकारके ह उनके यजमान कायस्थ हैं उसमें मालवी गीौड९५ श्रीगीड ६५॥४ ०॥ गंगापुत्र गौड९६ हर्याणा गौड६८वाशिष्ठ गौड ६९० सौरभगोड ७० दालभ्य गौड ७१ मुखसेन गोड ७२॥४ १॥ भटनागर गौड७३ सूयध्वज गौड ७४ मथुराके चौवे ७५ वाल्मीक जाद्यण मुजर संप्रदायी ७६॥४२॥ .




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now