पाणिनीयव्याकरणमहाभाष्यम् | Paniniyavyakaranmahabhashyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Paniniyavyakaranmahabhashyam by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१४ ड उद्योत्तः ) स्थाध्वो 1१७1 न अयुक्त देति । एवं च पष्ठी हेतुधरयोगश्त्यस्या्रा्िरिति भावः ॥ भपत्यरूपत्वस्येति । तत्तेन विवक्षायां तु छो नं सा्फिज्र स्यादिति भावः ॥ वस्तुत उक्तादन्य एबेदन्लेनेदंपदार्थ:, शेषाधिकारात्‌ । यवं चेद॑तेनाम्यपद्यबोधे शैषिको न साधुरिति तस्येदुमिति सत्ते तस्यापत्यमिति घप्र च निरूपयिष्याम शति चिन्त्मिदम्‌ 1 प च सम्बन्धो दिुदेत॒मद्धावे प्ैवस्यदीति माण्ये हेतोरिति भयुक्तम्‌ । हेवब्देने चात्र फलम्‌ । इत्सेशकतकारः कि सुखसुखाध उत्र तपरदत्रमदृत्यथं इति विचारत्रा- त्पर्यम्‌ ॥ तकार दिति 1 थेति शेपः, बहुनीहेरयं त्वः । হন্টি- लत्नेत्संशकतकारवत्त किमधथंमिति भाष्याय: । मुखसुखायोंपि तदर्थ- लैन बर्णोचारणस सार्थक्यादित्स॑शां उमत इति भाष्येमतम्‌ ॥ ८ ५९७ समाधानवातिंकस्‌ ४ २ ॥ ) 1 # ॥ दीर्घौ मा भूत्‌ ॥ # ॥ ८ भाग्यम्‌ ) दीघो मा भूदिति ॥ . ( मवीपः >) दीर्घो मा भूदिति । भान्तरतम्यात्माप्रोतीति भावः । भाव्यमानोण स गृह्णातीयेष ठ परिदा- रौऽनिद्यतवानोक्तः । कचिद्धाव्यमानेनापि सवरणप्रहणात्‌ 1 यथा ऽमूभ्यामिदयादादूकारो दीषैख भवति । परिदारान्तरा- भिधानाद्रा ॥ ८ उद्योतः ) ननु शतलवादू एल एव भविष्यतीलत गाद ॥ ८५९८ समाधाननाधकवातिकम्‌ ॥ ই 0) . ॥ # ॥ ऋतेपि सः ॥ # ॥ ८ माष्यम्‌ ) अन्तरेणाप्यार्भं सिद्धोऽज दीषैः “ुमास्थागापाजदातिखां हटि” इति ॥ ( भदीपः ) अन्तरेणापीति ॥ शइकारविधानेन विनापी- दथः । कितं तु कर्तव्यमेन । तेन बिना त्वस्य आरप्यभावात्‌॥ (उद्योतः) खलारम्भं विनेखधैः किं न सादत माद--क्रिष्वं ल्विति ! तदर्थं सृत्रमावद्यकमिति मारवः । हत्वेति छेदः ॥ ६ ५९९ भ्रयोजनान्तरवार्तिकम्‌ ॥ ४ ॥ ) ॥ # ॥ अनन्तरे डतो मा भरत्‌ ॥ # ॥ ( भाष्यम्‌ ) शद तर्हि भयोजनम्‌--मनन्तरे इतो भा भूदिति। कुतो तु खल्वेतत---अनन्तरार्थ आरमस्से इसरो भविष्यति, न पुनः छुत इति 1 ॥ ६. 9 अनन्तरः इति । भसदश्च आदेशे क्रियमाण इयर्थः ॥ € उष्टयोतः ) भसददा इति । सामर्थ्यादसद्रशे धवैः 1 अन्यवदितपरोऽनन्तर्दो नेति भावः ॥ १ तेन यदलार्थानां विनयेतां निदृत्तिरिति माघं मतं भाष्यास्ंमतमिति सूचिनम्‌ 1 (र्‌, ना.) ३ (्तस्तदिश्वविषानघामध्यादन्तरतमोऽप्रि दस एव॒ भविष्यति [इति शेषः ] ॥ प० स० ॥ | झनन्‍्लस्वापीसादिध्ुतविधायकशाजस्प माप्तिपक्षे्स्पानुवादुत्व॒आहि- उस्योतपरिषृतप्रदीपम्रकाशितमहासाष्ये । { १अ.२पा.१अ. याध्मोरि सू পাপ न न नमक नमन पान + + न नमन न 3 िनननभनन-नन-+«_ সপ আরকি তা ७४९३ ९७ ७2%. এ খাজা লক অত আনাস আজ ८ ६०० प्रयोजनान्तरनिराकरणवादिकप्‌ ॥ ५ ॥ ) ॥ # ॥ प्रुत विषये स्छतः ॥ # ॥ ( भाव्यम्‌ ) विषये छत उच्यते । यदाच सं बिषयो, भवितव्यम तदाः शतेन ॥ द्य कश्य तकारेत्वं दीघां मा भृदतेति सः ॥ अनन्तरे शतो मा भूत्‌ तश्च विपये स्सरतः ॥१॥ स्थाऽ्वोरि् ॥ १७ ॥ * ( अरदीषः ) श्रुतश्च विषय द्रति । अनेन तपरलं भदः ख्यायते । ययनेन वतो विधीयेत तदा यत्रापि विषये ऽनन्त्य- स्यापि श्रञ्चाख्यानयोरिल्यादिना तो विदितस्त्राप्यनेन विधीयेत भसिन्कर्तन्य पूै्ासिद्धमिदयाष्टमिकख हतस्याघि- दलात्ततश्च वक्षेडुवाददोषः भराप्नोतीति हस एव भविष्यति ॥ भन्ये तु तपरलमनेन समर्थितमिति व्याचक्षते । ` यर्वेन्त- रेप्यादेशे श्रूयमाणे दीं एव खात्‌ ॥ नलु षिद्ध एव दीष इत्युक्त, सिद्धस्यापि पुनर्विधानं इतनिड्च्यर्थ स्याद्‌. । माभूत्‌ इत इति चेत्‌ । तच श्ुतश्च बिषये श्म्रत इति । सचासति तपरत्वे न भराप्रोतीति दीधनिदृत्यर्थं तपरत्वं स्थितम्‌ ॥ इतविषौ तु वाक्यस्य देरियधिकारात्कयमिकारस्यं इतः स्यादिति चिन्यमेतत्‌ ॥ १७ ॥ (उद््योत्र:) यथनेनेति । टिमहणं वाक्येनेव संवध्यते नत्वेन- न्तेन पदेनेति भावः ॥ भाष्ये विवये अश्वाख्यानादिविषये জুন उच्यते । यदा स ॒ब्रिपयो भवति तदप्यनेनैव सत्रेण पतेन भाव्यमित्यनुवाददोपमिया नानेन छुत्ततिधानमिल्ययमत्र पक्षे भाष्या- क्षरा: काये: ॥ अनन्‍्ये त्विति । शनन्‍्तरेपीति | उल्लेडस्तइशे भादेशे श्रूयमागेपीत्मथेंः । क्रियमाण इति परेपि भ्यमाण इले- चाधैः ॥ दीरषं एतेति । आन्तदिति मावः । वातिके ऽनल्तरे इत्यस्यानन्तरे श्रूयमाणेपि दीः सादिति तेषो बोध्यः ॥ तो मा भूदिति शष्षोत्तरत्वेनावतारयति-- नन्विति ॥ स्यादिति । तथा च तच्च टुत इष्ट: । स चासति तपरत्वे पुनर्विदितेन दीपेंणं बाधितः सन्न सादिल्वर्थं: ॥ ननु किमिति झुतस्त्रेष्यत श्ते शद्ते-- मा भूदिति ॥ स्त इति । प्वं च अन्नास्यानादि- विषये' तखेषटत्वाजत त्िच््यर्थ बिधानमिलय्थः । सचासतीति 1 सिद्धे दीर्ये दीदैविधानसामर्थ्भेन नाधादिदयर्थैः | জলি নত অলী दी्ौभ्राप्या इती निर्वि इति भावः ॥ पश्वासीपतस्तु तपरत्वेन न बाध्यते इसिद्धत्वादित्याशयः ॥ प्रकारहयमपि दूपयति--छतेति। अनन्त्यस्य पदस्य २४, अपिना वाक्यस्य ष टेः एतः अश्षाख्यानयो- स्दि्स्तस्येति मावः ॥ खिग्मदणं वाक्येनैव सम्बध्यते न सखनन्येन पदेनेति इ भाव्यतरास्पयम्‌ ॥ यर्सदिदुभिलादौ शुरोरद्त शले तद्विषयं भाष्यमिति । सन्न । तेन हुयभानार्थवाचिन एव टेः शत्‌ विषाचादित्याहः ॥ १७ ॥ रिरि পর स्वलिर्थः\८र,ना,) ॐ अख्ये इलेवार्थः 1 (र. ना.) ५अन्ना- धुतः स्यादनन्द्स्यापि त छु स्यादि लभैनिकारस्य चिलि. मेऽपि दुतमापतिरिति, नतवनन्यस्य पदस्य टेरिखभे दति भावः 1 (र. ना, ) हूं कुम्दशयः क्रिया सामान्यवचना इल्स्युपगमादिति भावः। ( र. सा. ) ७ हुलेकारादेशोत्तरमिलर्थः | ( ९, ना, ) «८ दाधादोवैदिस्मर (९, गा)




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now