नामलिंगानुशासन | The Namalinganusasana

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Namalinganusasana by मरसिंह - Marsingh

लेखक के बारे में अधिक जानकारी :

No Information available about मरसिंह - Marsingh

Add Infomation AboutMarsingh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मु ं '. -थमं काण्डम्‌: कि पड घडमिन्नो .ददावलोद्रयवादी विनक्यकः । ही ... सुनीन्दः श्रीघनः इास्ता द्लनि: शाक्यसुचिस्तु यः ॥ १४ ॥ 'स दाक्यर्सिडः सवाथसिद्धः सोद्धोवृनिश्व सः । गोतमश्ाकंबन्घुश्ध सायाइवा सुतश् सखः ॥ १५ ॥ घह्मात्मयूः खुरज्येघः परमेट्ठी पितामद्द: । हिरण्यगर्भों छोकेशः स्वयंभूअतुरानवः ॥ १६ ॥ घाताब्जयोनि्ुद्दिणों विरिश्व: कसलासन: । सख्रह्ठा प्रजापति्वेधा विधाता विश्वसूडू विधि ॥ १७॥ विष्णुनारायणः कृष्णो वैकुण्ठों विष्ठरश्रवाः । दामोदरों हुषीकेदाः केदशवो माधवः स्वथूः ॥ १८ ॥ पूरवेनिवासाजुस्मति: परचित्तज्ञानमास्रवक्षय कऋद्धिश्रेति 'षडमिज्ञा अस्य सन्तीति । दानंक्षान्तिशीलवीये- ध्यानशान्तिबलोपायप्रणिघानज्ञानानि . देश बलान्यस्येति 1 अद्धयं . विज्ञानाद्वैत॑ वदद्यवरयमद्यवादी । विनयाति शास्तीति विनायक। । सन्यतें मुनिः, मनेरुच ( उ० ), तेषामिन्द्र: । मुनिस्ठु भीमवत्‌, सन्त पदेषु पंदेकदेशा इति । श्रिया योगविभूत्या घनों निविडः, श्रिया घन इव वर्षिता वा । शाह्ति विनयति विनेयान्शास्ता, तृवतृचोशंसिक्षदादिभ्य:संज्ञायाचानिटी ( उ० )। तापी व ॥ १४ ॥ यस्तु शकेषु जात: शाक्यमुनिबुद्धावतार:- शकोामिजनोस्थेति, शण्डिकादिम्योज्य: ( सू० ) स शाक्य: सिंह इवं शाक्यरसिंद ७ उपमितंब्याघ्रादिमि। ( सू० ) इति समासः । शाक्योपि भीमवत्‌। सर्वाथषु सिद्धो ट्वि्पन्न: । अत एवं सिद्धार्थ, यच्छाश्वतः- सिंदाथों बुद्सपंपी । झुद्धादनस्य राज्ञोपत्य शोद्धोदनिः, दकन्थ्वादित्वात्‌ ( वा ० ) पररूपमू। गौतसों गोतमगोच्नावतारात्‌। अर्कबन्घु: सूर्यवेर्यत्वात्‌ । मायेदिवी शुद्धोदनस्य राज्ञो मार्या तस्या: खुतः स इति । इत्यागमो क्तावतारमेदात्प्थड नासानि ॥ [ सवैज्ञो वीतरागोहन्‌ केवली तीथेकुलिनखिकालविदाया ऊद्या: 1 ॥ १५ ॥ बूंहति ब्रह्मा । आत्मना भवव्यात्मभू: । अत एव स्वयंभूशब्दे लब्खे स्वभूनिवत्यथे वचः । एवं स्वेत्रोलियमू । परमें पढे तिष्ठतीति परमेष्टी, परमेस्थ:किदिति ( उ० ) इनिः, तत्पुरुषेकृतीति ( सू० ) सप्तम्या ' अछकु , स्थास्थिन: स्थृणां वक्तब्यांव, ( वा० ) षत्वमू । पितुणामपि पिता पितामहद:, पितृव्यमातुलमातामहपितामद्दा: ( सू० ) इति साध: । दिरप्यं गर्भस्य हिरण्यगर्भ!, हरिण्यस्य गर्सों वा ब्रह्माण्डप्रभवत्वात । सूरांदीन संप्त छोका- नी इति लोकेंश: ॥ १६ ॥. घांता विधाता कतों, वेरथीं धातुनैवोक्त:-- उपसगोणां द्योतकत्वात्‌ । दह्म- व्यसुरेभ्यो द्रह्िण: । विरिड्च्क्ते सूते विरिश्व:, विभिहसे रिच्यते- उद्यतें वा, विरिशिरिति प्ाच्याः: । विद्घाति सूृजति विश्वमिति वेधा:, विधाति सृजति वेधघा।, विध विधाने5छुन्‌ , विधाजओोविधचेतिवा (उ० )। विश्व सुजति विश्वसुट्ट, त्रश्व्नसजसुजेति ( सू० ) षः, झलांजशोन्ते (सू० ) । विधत्ते विधि:, उपसर्गेघो: कि: ( सू० ) । शत्तश्तिद्यतानन्दो च । स्थविरों देस्यामू ॥ १७ ॥ वेवेष्टि व्याप्रोति विश्व विष्णु! विषे:किचेति ( उ० ) नु । नरस्यापत्यं नारायण: नडादिभ्यः फकू ( सू० ) । नारा: सिलें नारमम्मयं नरसमूदहदो वायनमस्य, आपों नारा इति श्रोक्ता इति स्मृते: । तथा नराजातानि भूतानि नाराणीति तेषा- मंयने मागे:। कृण्णो वर्णन क्षोति वारीन्‌ । विकुण्ठस्यापत्यं वैकुण्ठ:, विकुण्ठितसेंद्वादिवक्त्रो वा खंहिता- दिघु तथा दर्शनात। विष्र इव श्रवसी कर्णावस्य विध्टरश्रवा:, विष्टराकृतिजेटा श्रवोभ्यां निर्गतास्येति वा, अथवा विध्रेश्वत्थतरी श्रूयते वा । दाम- उदरे यस्य स दामोदर:, बात्ये हि चापलादाखों बद्धाभूत । हषीकाणामि- .न्दियाणामीशो .वशित्वन्द हैपीकेश: । . . प्रदास्ता? केशा विद्यन्तेस्थ- यदि वा केशिनमसुरं इतवाने- केशवः, ' केशाहन्यतरस्यामू, ( सूं० ) । भाया #लकम्या - घवों. भर्ती माधव, मघोरपत्ये वा ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now