उत्तर नैषध चरित | Uttara Naishadha Charit

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Uttara Naishadha Charit by पण्डित नारायण पाण्डेय - Pandit Narayan Pandey

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित नारायण पाण्डेय - Pandit Narayan Pandey

Add Infomation AboutPandit Narayan Pandey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
५७४ उन्तरनेषधश्चरिते | यच पुष्यशरश्स्ल कारिका सारिकाध्युषितनागदन्तिका | मोमजानिषधसारव्वभोमयेः प्रत्यवेक्तत रते छताछते ॥ १४ ॥ यच मत्तकलविङ्कश्शेलिता- झ्लोलकेलिपुनरूक्तिवत्तयोः । यचेति। यत्र माघे, अध्यपिता अधिष्ठिता नागदन्तः शयन- स्थाने ग्टद्ावयवभूतगजद न्तनिश्मितः पञ्चरो वा यया सा, तथा पष्पशरस्य कामस्य वाह्मायनादिप्रणोत॑ शार्तं तस्थ कारिका ऽग्वासबाङ्गस्यात्‌ कामथास्तनिग्माणसमर्थशब्दं करेति एवम्भूता सारिका पक्षिणी, भीमजानिषधसार््वमामयेभेमीनलयारते विषये च॒म्बनालिङ्गनादीनां प्रत्येकं छकताछझते विदिताविहिते कर्मभूते परत्यवेत्ततानुकारेणानुसन्दधे, भ्रनुवदति खा, अनुच- कारेत्ययेः श्रालिङ्गनादोनां बद्वा भेदाः कामशास्ते निरू- पिताः, तच किञ्चिद्‌ालिङ्गनं कतं किञ्चिन ङतमिद्याद्यपश्य- दित्यथः) शास्ते क्ञाकरूपा कारिका भवति। यज्ञादौ ब्रह्मादिः छताह॒तावेक्षका भवति। नागदन्तिका। गेषादिभाषेति (पा०५। ४1९४ ४) कपि, प्रत्ययस्थाद (पा०७।३।४४) इतोलं ।। १५ ॥ यचेति । यत्र साध, मत्ते: कलविज्वीग्टदचट की: शीलि- तानां मुहुम॑हु: क्रियमाणानां चम्बनादिराहित्याज्जनसमच्तं करणाच श्रसोलितानां य्राम्याणणं कलोनां सुरतक्रोडानां पन-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now