सांख्यतत्त्वकौमुदी | Sankhyatattva Kaumudi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sankhyatattva Kaumudi by ज्वालाप्रसाद गौढ़ - Jwalaprasad Gaudh

लेखक के बारे में अधिक जानकारी :

No Information available about ज्वालाप्रसाद गौढ़ - Jwalaprasad Gaudh

Add Infomation AboutJwalaprasad Gaudh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
४ सांख्यतस्वकीमुदी [ प्रवमः ( २) स चैषां प्रतिपित्सितोऽर्यो जातः सन्‌ परसपुरषाथयि कल्पते, इति प्रारिप्सितशास्त्रविषयज्ञानस्यथ परमपुरुषार्थसाधनहेतुत्वात्‌ तहिपयजिज्ञासा- मवतारयति-- दुःखत्रयाभिघाताज्जिज्ञासा तदपधातके हेतो । हृष्टे साऽपार्था चेत्न कान्ताऽत्यन्ततोऽभावात्‌ 11 १ \ प्र्नावद््भिः = सुन्दरविचारशाक्भिः । नायं लौकिको नापि परीक्षकः = १लौकिकपरी- धकपुरुपविरक्षणोऽयं मति विश्रमरील इति विज्ञायेत्यर्थः 1 उन्मत्तवत्‌ -उन्मादग्रस्तवत्‌, मतिविध्रमशीलवदित्वर्थ:, पायलवदिति यावत्‌ । उपेक्ष्येत +-त्यज्येत 1 अर्यात्‌ उन्मत्त- पुरपवाक्यात्तस्यापि वाक्यं न ग्राह्यं भवतीत्यतस्तदग्राह्यत्वमे वोपेक्षावीजम्‌ । (२) ननु कोऽसौ अभीष्टोर्ष्य: यदर्थ॑प्रतिपादनेनाउवघेयवचनों भवति ? प्रेक्षा- वज्जिज्ञासाविपयी भूतश्र भवतीत्याकाड्क्षायामाह--स चैघामिति । चोड्वधारणे, यो्थों ज्ञात: सन्‌ परमपुरुपार्थाव--दुःखाउत्यन्तोच्छेदाय +-मोक्षाय । पुरुपस्याउथें:->प्रयोजनं, पुरुपार्थं इति यौ गिकव्युत्पत्या भोगापवगविव पुरपार्थौ, तत्राऽपवश्च परमपुरुपार्थः । कल्पते = समर्थो भवति ! स एवार्थः, एषां = प्रेक्षावताम्‌ । भरतिपित्सितः == जिज्ञासा- विपयीभ्रूतः ! तथा च यस्याथेस्य ज्ञानं परमयुरुपाथंमोक्षेतुभंवति स एवार्थो जिज्ञास्यो भवतीत्यर्थः । तदेव स्पष्टयति-- प्रारिप्सितश्शास्तरेति । प्रारिम्सितं = प्रारव्छुमभिरूपितं, यत्‌ शास्त्रं = सांख्ययास्त्रम्‌, तस्य यो विपवः = महदादिपच्वितितत्त्वात्मकः, तञ्ज्ञानस्य परमपुरूपा्ंसाधनहेवुत्वाच्‌ = दुःखाऽत्यन्तोच्छेदरूपमोक्षात्मकपरमपुर्पांस्य साधनं यद्‌ विवेकन्ञानं तत्य हेतुत्वादिति भावः 1 अतस्तद्िपयचिन्ञासाम्‌ = शास्वविपयज्ञाने- च्छाम्‌ । अवतारयति=व्ववस्यापयत्ति | ईङ्वरङृष्ण इति शेपः । तदेवोक्तम्‌-दुःखत्रया- भिघातादिति 1 (२) गौर इन्े्नावान्‌ लोगों का जिज्ञास्य जो चिपय है, जिसका ज्ञान परम- पुरुषार्थ ( मोक्ष ) की प्राप्ति का साधन है, और प्रारम्भ किये जाने वाले सांस्यशास्त्र में प्रतिपाद्य पच्चीस तत्त्वात्मक विपयों का यथार्थ ज्ञान ही मोक्ष का साधन है, और वह ज्ञान सांच्यदास््र से होता दै; अतः कारिकाकार ईरवरकृष्ण उसी सांस्यद्यास् विपय सम्बन्धी जिज्ञासा का अवतरण देते है--ुःखत्रयाभिघातात्‌' इत्यादि कारिका से-- कारिकार्य--आध्यात्मिक, जाधिभौतिक, जआाधिदेविक--इन तीन प्रकार के दु.खों १. अप्राप्तशास्त्रपरिशीलनजन्यवुद्धिप्रकर्पा छौकिका:, तद्विपरीतास्तु अर्थात्‌ शझास्त्र- परिशीलनजन्यप्राप्तवुद्धिप्रकर्पास्तु परीक्षका: । उक्तच्च न्यायभाष्ये -- छोकसाम्बमनत्तीता लौकिका:, नैसग्रिकं वैवधिर्क वुद्धयतिशयमप्राप्ता:। तद्विपरीता: परीक्षकास्तकंग प्रमाणरर्थ परीक्षितुमहँन्ति 1 ( न्‍्याय० १॥१२५ )




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now