गुर्वावली | Gurwawali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gurwawali by श्री मुनिसुन्दरसूरी - Shri Munisundarsuri

लेखक के बारे में अधिक जानकारी :

No Information available about श्री मुनिसुन्दरसूरी - Shri Munisundarsuri

Add Infomation AboutShri Munisundarsuri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अहम्‌ ्रीविजयधमेगुरुभ्यो नमः । श्रीमुनिमुन्द्रसूरिविरचिता गुवावरी । जयश्रियं रातु जिनेन्द्रचन्द्रमाः स वद्धंमानप्रमुर द्रुतां सतपम्‌ । निजाऽभिधानाऽनुगुणास्तनोति यः स्तुतक्रम: प्राथितसोख्यसम्पद्‌:॥ १॥ पदारविन्दं सकलेष्टसाधकं प्रणम्य तस्यैव जगत्मभोयुदा । तदीयसन्तानकियद्‌ गुङक्रमस्तरवेन कुरवे स्ववशः शिवश्रियः ॥ २ ॥ शिवानि तस्थाऽऽदिमरशिष्यनायकस्तनोतु सङ्कय स गौतमो गुरः । गणाधिपस्यातिधगोऽपि शङ्करो बभूव रोके पुरुषोत्तमश्च यः; ३॥ जात्ति समं वीरजिनेन बदे विभःबयामो जयमेव तस्य । अगोत्रजोऽप्येष यदस्य कोक्षं रत्नत्रयाद्यं स्वक्ञीचकार । ४ ॥ क्षमाधरेनद्रस्तनुनां स प्रचमः श्रीमान्‌ सुधमा २ गणस्रत्‌ सुखभ्रियम्‌ । निमाति गङ्गेव यदुत्थसन्ततिः पुर: पुरो विस्तृतिभाकू स्वपाविती॥५॥ शिष्यो5स्थ जम्बू ३ टंदतां शिवं सतामपश्चिमः केवरुसन्पद्‌ः पतिः । ज्ययुङ्क यः पुण्यवसूनि रक्षितु प्रसुविदेकी परि मोषिणोऽप्यहो ! ॥६॥ आरक्षको वीरविभोनं जम्बूसमोऽभवत्‌ पच्वशतानि चौरान्‌ । चक्रे समं यश्चरणे नियम्य सिवाध्वरदवैकरतान्‌ मुसुक्षून्‌ ॥ ७ ॥ ्राघ्राजीद्‌ यो भगवान्‌ परिहटय द्रविणकोटिनवमवतिम्‌ । सजनितजनकजननीजायाचौरादिसम्बोध: ॥ ८॥ সন্তু: অ जीयात्‌ प्रभवो ४ महामतिजम्बूगुरो: कोशहरः सुचौरराद। यो रल्ञकोटीः परिमुच्य गेहगा रलत्रयं मानसमभूस्थमप्यलत्‌ ॥ ९॥ ¶ विस्तर इति च पाठ: ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now