मज्झिम निकाय पालि | Majjhima Nikaya Pali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Majjhima Nikaya Pali  by राहुल सांकृत्यायन - Rahul Sankrityayan

लेखक के बारे में अधिक जानकारी :

No Information available about राहुल सांकृत्यायन - Rahul Sankrityayan

Add Infomation AboutRahul Sankrityayan

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
५५ सब्किमनिरायों [१.३ १- पक पनर तुम्हें, आवुसो निगष्ठा, जानाथ - अकरम्हे वे भय पुष्वे पापकम्मं, ने नाकरम्हा' ति? नो हिंदं, आवुसो। क्रि पन तुम्हे, यावुपरो निगण्ठा, जानाय ~ एव्पं वा ४ एवसूपं वा पापकम्मं अकरम्दा' বি? नो दिदं, वावृप्तो'1 पक पन तुम्हें, आवुसो निगण्ठा, जानाव ~ एत्तकं वा दुक निज्जण्णं, एत्तकं वा दूवसं निज्जीरेतव्वं, एत्तकम्हि वा दुबखे निञ्जिप्णे सव्यं दुक्खं निज्जिप्णं भविस्सती' ति ? , ফ্রড ও नो हिंदं, आवुस्ो। के पन तुम्हे, आवुसो नियण्ठा, जानाथ ~ द्रि धम्मे अकुसकार्न धम्मान पानं, कुसछान धम्मार्न उपसम्पर्द' ति? नो दिदे, आवुसो'। . रति किर जाचुसो निगण्डा, न जानाय ~ बह ও व्रम्दे व मयं पुव्ये न नाहूबम्हा ति, न जानाय ~ जकरम्हे वे मयं ঘন पापकम्पं न नाकरम्हा त्ति, न जानाय ~ एवख्पं वा एव्ररूप या पापकम्मं अक्ररम्दा ति, न जानाय ~ एत्तकं वा टुं निज्जिण्णं एत्तकं वा दुबख॑ं निण्बीरेसर्व्वं एतकम्डि वा दुक्ते निज्जिण्णे सन्य दुकप निज्जि््ण भविस्मती ति, न जानाथ - दिद्देंव धम्मे अकुसछात 9 ঘম্নান पहाने बुमछान धम्मार्न उपसम्पर्द। एवं सस्ते आयस्मन्तान निगण्ठानं न कल्ठम्रस्स वेय्याकेरणाय ~ यं किच्चायं पृरिसपुगग्मौ पटिसव्रदेति मूख वा दुक्ं वा उदुक्खमसुखं या, सवं तं पुच्बेकतत- हेतु । इति पुराणानं कम्मरार्न तपसा व्यन्तीमावा, नवान 415 अकरणा, आार्यात अनवस्मवो; आर्यात्त अनवस्सवा कम्मक्सयों कृम्मक्सया दुक्कक्वयाः; दुक्वेकरवया वैदनाक्छयो वेदनाक्खया ५ পা दुक्यं निज्जिष्णं পগিলারী' নি সি सच पन तुम्हें, जावनों निगण्ठ „ जनैय्याय य ~ अद्ववम्हे व मयं पुत्रे न नाद्वम्डा ति, जनिय्याय यक्रद व मयं ঘট १-१ अवरामेब-सो०३ २ निम्विरेब्य -स्था०, फेर; निम्नं -मो० 4




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now