आराधनासमुच्चयं योगसारसंग्रहश्व | Aaradhnasamucchyam Yogsarsangrahshav

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aaradhnasamucchyam Yogsarsangrahshav by आदिनाथ नेमिनाथ उपाध्ये - Aadinath Neminath Upadhye

लेखक के बारे में अधिक जानकारी :

No Information available about आदिनाथ नेमिनाथ उपाध्ये - Aadinath Neminath Upadhye

Add Infomation AboutAadinath Neminath Upadhye

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ह आराधमाससुश्ये {31 : १, ३१० 31. शपकश्रेणीसदकाप्रवेशकाखान्तरेख्जिभिः करणैः । हत्वा टृडमोहत्रयमाप्नोति क्षायिकीं दृष्टिम्‌ ।। २१ ॥ त्रिकम्‌ |+ 32. श्वायिकसम्यग्दशेनमाप्रोक्तार्थेषु निश्चलात्मरुचिः । बातैमैन्दरगिश्विन्न विचछति कुहेतुट्ष्टान्तेः ३२॥ 33. उत्पयते दि वेदकदृष्टिः खमरेषु क्मेभूमिन्‌षु । कृतकृयक्षायिकरग्बद्धायुष्कश्वतुरगे तिषु ॥॥ ३३ ॥ 3५. षटसु बधः प्रथ्वीषु उ्योतिवेनभवनजेषु च ख्रीषु । विकलेकेन्द्रियजातिषु सम्यग्दष्टेने चोत्पत्तिः ॥ ३४॥। 35. बद्धायुष्यचतुष्कोऽप्युपेति सम्यक्त्वमुदितभेदयुतम्‌ । विरतिद्वितयं बद्धः स्वर्गायुष्यात्परं नेव ॥ २३५ ॥ 36. पुद्ररुपरिवताधं परतो ग्यालीढबेदकोपश्षमी । वसतः संसाराब्धौ क्षायिकदृष्टिभंबचतुष्कः ॥ ३६ ॥ 37. अथवा द्वेधा दज्ञधा बहधा सम्यक्ट्वमूनमेतेन । श्ञानचरित्रतपो वे नाल संसारमुच्छेत्तुम्‌ ।। ३७ ॥ 38. बृक्षस्य यथा मू प्रासादस्य च यथा हधिष्ठानम्‌ । जिज्ञानचरितत्तपसां तथा हि सम्यक्त्वमाधारः |} ३८ ।४ 39. दक्ेननष्टो नष्टो न तु नष्टो भवति चरणतो नष्टः । दश्चेनमपरित्यजतां परिपतनं नास्ति संसारे ।॥ ३९ ॥ 40. त्रैलोक्यस्य च लाभाहशनलाभो भवेत्तरां श्रेष्ठ: । ठच्धमपि तरैरोक्यं परिमितकारे यतश्च्यवते ।। ४० | 41. निवोणरान्यलक्षम्याः सम्यक्त्वं कण्डठिकामतः प्राहुः 1 सम्यग्दशेनमेव निमित्तमनन्ताव्ययसुखस्य ।। ४९ । ॥ इति सम्ब्दशनाराधना ॥ १॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now