सुत्तनिपातो | Suttnipato

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
SutniPato  by राहुल सांकृत्यायन - Rahul Sankrityayan

लेखकों के बारे में अधिक जानकारी :

भदंत आनंद कौसल्यायन -Bhadant Aanand Kausalyayan

No Information available about भदंत आनंद कौसल्यायन -Bhadant Aanand Kausalyayan

Add Infomation AboutBhadant Aanand Kausalyayan

राहुल सांकृत्यायन - Rahul Sankrityayan

No Information available about राहुल सांकृत्यायन - Rahul Sankrityayan

Add Infomation AboutRahul Sankrityayan

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१।४ | कसिभारद्वाज-सुत्तं | ও पटिसल्लानं झानमरिज्चमानों धम्मेसु निल्च अनुधम्मचारी। आदीनवं सम्मसिता भवेसु एको चरे खग्गविसाणकप्पो ॥३५॥ तण्हक्खयं पत्थयं अप्पमत्तो अनेलमूगो सुतवा सतीमा। संखातधम्मो नियतो पधानवा एको चरे खग्गविसाणकप्पो ॥३६॥। सीहो5व सहेसु असन्तसन्‍्तो वातो5ब जालम्हि असज्जमानों । पदुमं5व तोयेन अलिप्पमानों' एको चरे खग्गविसाणकप्पो ॥३३॥ सीही यथा दाठ्बल्टी पसय्ह राजा मिगानं अभिभृय्यचारी । सवय पन्तानि सेनासनानि एको चरे खग्गविसाणकप्पौ ।३८॥ मत्तं उपेक्खं करुणं विमत्त आसवमानौ मुदितं च काले । सब्बेन लोकेंन अविरुज्ञमानो एको चरे खग्गविसाणकप्पो ॥३५॥ रागं॑ च दोसं व पहाय मोहं संदालयित्वा संयोजनानि । असन्तसं जीविनसंखयम्हि णको चरे खग्गविसाणकप्पों ॥| ४०॥। भजन्ति सेव॒न्ति च कारणत्थारे निक्‍कारणा दुल्लभा अज्ज मित्ता। অন্নল্ুনভ্ভাধ असूची * मनुस्सा एकौ चरे खग्गविसाणकप्पों ॥४१॥ खग्गविसाणसूत्तं निद्वितं । ( ४- करसिमारद्राज-सत्तं १।४ ) एवं में सुतं। एक समयं भगवा मगधरेसु विहरति दक्खिणार्गिरस्मि एकनाछाय॑ ब्राह्मणगाम । तेन खो पन समयेन कसिभारद्वाजस्स त्राद्याणस्स पलञ्च- मत्तानि नछ्गलसतानि पयुत्तानि होन्ति वप्पकाले। अथ खो भगवा पुब्बण्हसमयं निवामत्वा परत्तचीवरमादाय येन क्सिभारद्राजस्स ब्राह्मणस्स कम्मन्तो तेनुपसं- केमि। तेन खौ प्रन समयन कसिभारद्राजम्स ब्राह्मणस्स परिवेसना वत्तति। अथ खौ भगवा येन परिवेसना तनृपसंकमि, उपसं्कामित्वा एकमन्तं अद्रासि। अहसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय रितं। दिस्वान भगवन्तं एतदवोच-अहं खो समण | कसामि च वपामि च, कसित्वा च वपित्वा च भृञ्जामि; त्वंऽपि समण कसस्मु च वपस्सु च, कसित्वा च वपित्वा च मृञ्जस्सूति । अहं5पि खो ब्राह्मण कसामि च वपामि च, कसित्वा च वपित्वा च मुञ्जामीति। १(,, 1১1. अलिप” (द्र० 215). २ |, पदालयित्वान, 1151). संदालयित्वान. * 1, 'त्ता. ४ ১৬1. अत्तत्थ०. * निहें०-असुच्ि লল্ভলা,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now