त्रिपुरासागरसमुच्चय | Tripurasharsamuchaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tripurasharsamuchaya by जीवानन्द विद्यासागर - Jivananada Vidyasagar

लेखक के बारे में अधिक जानकारी :

No Information available about जीवानन्द विद्यासागर - Jivananada Vidyasagar

Add Infomation AboutJivananada Vidyasagar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
दितोयः पटल! । १५ ध्यश्ेनहंससमन्वितमेतद्रच्लनद्व्नमतो निखिलस्य । यो जपति खस्िरनिमेलचित्तः शीघ्रमुपैति नरः स तु सिद्िम्‌॥२६ कमलं परिलुपघमध्यमान्लयसखरमोशादिथुतं सविन्दुनादम्‌ निगमादिनमोऽन्तरे विराजड्वि देवो इदयं मविषटमेतत्‌ ॥२०॥ विद्या कामदुघा तिलोकवितुता खर्मौपवगेप्रकी गुझह्याद्गुद्डतरा महोदरकरो या योगिनीनासिह् । सा सारखतजन्मभूनिंगदिता सौभाग्यसम्पत्करो सद्यः प्रद्ययकारियों सक्तदपि प्रोच्चारिता भूतले ॥३१॥ यतः खप्राव्खासियसुपमत्म विश्वविनुता तत!ः सिद्धि नेव प्रवितरति जप्रापि सततम्‌ प्रबुद्धा चेदि्या फलति सहसा दोपनकरोम्‌ ततो विद्यां वच्चाम्य हसिह रहस्यामतितराम्‌ । ३२ ॥ नौजववं यकारसकाराभ्यां संयोज्य जपेत्‌ 1 पर एवेति । ओौमूलविखायाः प्रथम- मध्यमे वौजे केवले उञ्चावथ अन्तिमं वौजं हंकारसकाराभ्यां संयोज्य जपैदिष्यधः ५९८ व्यक्षनहंसेति । इकारसकारयोरन्तगेताकारानुखारात्तिमविसजनीयमंपि खोपयिला केवलबग्यञ्चनमवश्रमेव वियया संयोज्य जपेत्‌ सीऽप्यहेषमां सिदि' भप्रीति तदुक्त प्रत्दराखं सेन यययित्वा उरत्‌ सुधौरिवि ॥ २९५ कमलमिति। कमखखंख्पमेवीडरेत्‌ कौटशं परिलुप्रो मध्यमोऽन्यस्वेर् यव वाटश' मकारान्त खरणश्‌न्ं क़ एवंरूपः 1 ईशः भिव उ कारंसस्यादिरौक्रारः रखविष्डु- नादं तदुक्त तेन ककारलकारेकारविष्टुमादेः जौमिवि कामाख्यवौजम्‌ । निममादिः अशावः। नम इति खद्यग्रशं प्रणवनमसीमध्यं कामवौले निडिते चंतुरचरात्िका ईैवौ इृदयास्या विया खात्‌। परासङ्किकमुक्ता भेरवी सौति ५.३० ॥ विद्यति। सा विद्या इड भूतले च॑ या विद्या यीगिनीनां महदीदयकरों तंत्व- सागजनिका कामदुचा ईस्विताधप्रदायिनी शअतिगोष्या। वररकमपि जया সী प्रत्यथदायिनौति ॥ ११ ॥ वरव इति। वती दीः सृषाबरख्यां गवा इयं विद्या श्रतोः बारवारमपिं अद्रा छिदि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now