चोरचत्वारिंशी कथा | Alibaba And The Forty Thieves

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Alibaba And The Forty Thieves by गोविन्द कृष्णा मोदक - Govind Krishna Modak

लेखक के बारे में अधिक जानकारी :

No Information available about गोविन्द कृष्णा मोदक - Govind Krishna Modak

Add Infomation AboutGovind Krishna Modak

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१३ चतुर्थों मागः गुहानिरुद्धः कश्यपः लोभाद्धवति संमोहः संमोहांरते स्छतिः । कमोभावः स्परतिभ्रंशात्स्यात्कमोभावतो मृतिः ॥ १५ || १ एव विदितवेदितन्यः कर्यपो गृह निवृत्त । अमुजन्मना प्रदत्तो धनसविभागो न जातस्तस्य तोषाय | वाञ्छित हि तेन यच्छक्य चेत्‌, অভিনব पूर्वै गुहा तामासाद्य निखिर तद्गत वस्तुजातमात्मसकुयाम्‌ । २ एवं कृतमतिरयमन्येद्यु प्रत्यूषसि त्यक्तशय्य , दश चक्रीवत्‌ पष्ठदत्तगोणिकान्विदधो । ताश्वादाय गुह्य प्रतस्ये | मार्गे चिन्तयामास- अद्याह गुहावर्ति धन खरारोपितासु गोणीषु भुलाहरिष्यामि | किं च, अव- शिष्ट चेत्‌ , तदर्थ द्वितीयेअबसरे यथापेक्षितान्रासभान्नेष्यामि-इति | अथा- लिनोपदिष्ट मार्ग गृहीत्वा त दृक्षमुद्दिय चलित , यस्मिननलिगृढो5तिष्ठत्‌ , यस्य च सविधे स गुहागिरिवितते सम । ३ ततश्व गुहाद्वारमासाथ सो3पाठीतू-- स्कन्दराज नमस्तेऽस्तु चौयेपाटवदेशिक । दस्थुदेव द्वारमिदं विदतं कृपया कर ॥ ८ ॥ समनन्तरमेव द्वार विद्वतम्‌॥। कश्यपे चान्त प्रविष्टे तत्स्वयमेव सवृम्‌ | अथ विपुलवकादो तस्मिन्युहागर्भे, तत इतो दन्तृष्टिरसो व्यचारीत्‌ । भ्रात्रा कथितादपि च समधिक धनोच्वयमदरक्षीत्‌ ! यथायथा च तत्रासौ विचचार, तथातथा गरीयसि विस्ष्ये मनोऽस्य मजति स्म । धनरोभपर- वदाः करयपः स्वर्णं तय्रक्षमाणश्विरमस्थास्यत्‌ । कि तु सद्यस्तेन स्घृतम-1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now