श्री चतुर्विंशतिजिन स्तुति | Shri Chaturvinshatijin Stuti

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Chaturvinshatijin Stuti by पण्डित श्रीसुन्दर गणि - Pandit Shrisundar Gani

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित श्रीसुन्दर गणि - Pandit Shrisundar Gani

Add Infomation AboutPandit Shrisundar Gani

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
| 4 पायो यस्य सः । किनुर्वन्‌ सिद्धा प्रसिद्धा बुद्धिं यच्छन्‌ । किमूतं कोधमलध्वंसने- तोयं नीर ! किभूत सजाश्च ते नानामाश्च रोगाः ते सल्जनानामास्तेभ्यः पा रक्ता राति ददातीति शच॑ सज्जननामपार ॥३॥ वज्रशखला मोदं दयात्‌ 1 तारा उज्वल्ला हारेण सारो.ऽधिकारो यस्याः सा हारसाराधिकारा । किभूता पशे वास सदधाना । किमृते सदानदे सप्‌ प्रधान श्रानन्ो यत्र तस्मिन ! वीतारा गतवैरिनजा श्राहास्थ सा च श्राहारसे। ते च राति ददाति या । अधिका उक्कृष्टा श्रारा दीप्ति यस्या सा॥४॥ श्री अभिनन्दननिन स्तुतिः । ( दरतबिलचितदन्दः ) तमभमिनन्दनमानमतामं, विश्शदसंवरजं तदितापदम्‌ । य दह धम्मिधि वियुरभ्यधा-द्विशदसंवर-जंतु-दितापदम्‌ । १। जिवरान्नवराग निवारकानू, नमततानवभावलयानरम्‌ | शितरिषे रचयति हि ये द्रत, नमतता नवभवल्या-नरय्‌ ।२। सममयः समयो विलसन्नयों, मवतुदे वनरोचित सत्पद) तव जिनेश कुचादि मदापहो, पवरतु देवनरोचित्तसत्पद३ ॥३॥ सशरचापकरा किल रोहिणी, जयति जातमहा भयहारिणी | गपि गता सततं विगलन्मनो-ज यति जात महामय हारिणी २ व्याख्या--तं आअभिनन्दन मानम । লিহাহ্ঞ্সাজী सवरो नृपस्तस्माजात । तुदिता व्यथिता श्रापदो येन त । विशत्‌ असचराणा जन्तूना दितानि खडि. तानि श्रपदानि उत्सूत्राणि येन त्त ॥ १॥ तान्‌. जिनवरान्‌ नमत । किभूतान. ्रवभावलयान्‌ अवभावे रक्लाभावे लयो येषा ते तान्‌ 1 छर शश ये जिना नरं श्रिनशिव र्ययन्ति। किंभूता नमतता नमता न वल्लभा ता श्री यंपा ते सारंभत्वात । नवभावलया नव মাল- लय भामंडल येषा ते ॥ ६ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now