जैनेंद्रप्रक्रिया | Jainendraprakriya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jainendraprakriya  by श्री गुणनंदि - Shri Gunnandi

लेखक के बारे में अधिक जानकारी :

No Information available about श्री गुणनंदि - Shri Gunnandi

Add Infomation AboutShri Gunnandi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
व्यंजनसंधिः । १५ ४६ । छे च । ४ । ३। छकारं परतो ऽजतस्य तुगा- गमो भवति । “स्ताः शुना वुः इति तुकड्चुत्वं । देवच्चत्रं । इच्चति । म्लेच्छाति ॥ ५० । शयो वा पदस्य । ४ । ३ । पदसंबंधिनो यदे परतस्तुगागमो वा मवति । कन्याच्छत्रं । कन्याचत्रं ¦ मुनी- च्छाया । मुनीवाया । च इति कि ? शेतच्चत्रं । पदस्येति किं ? हीच्छति ॥ अच्‌ आश्रितं । ककुप्‌ अतरं । सुवाक्‌ आचायः । मधुलिट्‌ अमरः । तत्त्वविद्‌ याति मोक्लं । इति सिते--पदस्ये- त्यधिकृत्य- ४१। भलो जशू 1 ४। ४। झलः पदांते वर्तमा- नस्य जश्‌ भवति । अजाश्रितं । ककुबंतरं । सुवागाचार्यः । मधुलिड्श्रमरः । तत्त्वविदूयाति मोक्ष ॥ अन्‌ मात्रं । ककुप मंडलं । वाक्‌ मधुरा । षट्‌ नयाः । तत्‌ नयनं । इति द्विःखिते- पदस्येत्यधिकृत्य- ५४२ । 'यरो डे वा डे | ५। ४। यरः पदांते वर्तमा- नस्य डो मवति वा ङ परतः । स्वासन्नः | के: पुनः । ५२ । नासिक्यो डः । १। १। नासिकाकरृतमनु- रागमापद्यमाना वशाः जमङ्णनाः इसन्ञा भवंति । पत्ते १ अस्य स्थाने च्छे! ४।३। ६१ । इति सूत्रं। २1 श्चस्य स्थने ध्यः। ४1 ३ । ६३।*५्वा पदस्य । ४।३।६७५। इति লগ ! ४। अस्य स्थाने “यरो डो विभाषा डे । ५ | ४1 १२५।” इति सूत्र ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now