अभिज्ञानशाकुन्तलम् | The Abhijnana Sakuntala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Abhijnana Sakuntala by नारायण बालकृष्ण गोडबोले - Narayan Baalkrishn Godbole

लेखक के बारे में अधिक जानकारी :

No Information available about नारायण बालकृष्ण गोडबोले - Narayan Baalkrishn Godbole

Add Infomation AboutNarayan Baalkrishn Godbole

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमोऽङ्कः । (1 (नान्यन्वे ।) सत्रधारः-- (नेपथ्यामिमुखमवलोक्य ।) आर्ये, यदि नेपथ्यवि- धानमवसितम्‌ , इतस्तावदागम्यताम्‌ । यतोऽष्टवाक्यपरिपूलयरथमेताटडनिबन्ध इति तूक्तमेव । इदं च महतां दृषणोद्धारनं खगुणोद्वोषणमिवाल्यन्तमनुचितमपि ब्युत्पित्सूनां बालानामूहापोहज्ञानेन व्यु- रपत्तिमाधतुं कृतमिति ज्ञेयम्‌ । “शोकै काबव्यार्थसृचके ” इत्युक्तत्वादस्य तत्सू- चकत्वसुच्यते । ईरः प्रभुदुष्यन्तो वोऽव्यादिवि । ताभिः शरीरित्वात्प्चमहाभू- तरूपाभिर्यज्ञकरणाद्धोतृरूपामिर्लोकपालां शत्वाद्धिरिष्टतेजखित्वादरज्ञेन्द्रसू्यरूपा- भिरष्टामिस्वनुभिः प्रपन्नः । तथा च अयु --“अमिवायुयमाकौणामिन्द्रसख वर णस्य च । चन्द्रविततश्ययोशैव मात्रा निय शाश्वतीः ॥ यस्मादेषा सुरेन्द्राणां मात्राभिर्निर्मितो दपः । तस्मादभिभवयेष सर्वभूतानि तेजसा ॥ इति ! अथ या सष्टिः सष्टरायेयनेन शकुन्तला सचिता । एतावत्कालपयेन्तं तादशसष्टेरजातत्वा- दालम्‌ । या विधिना सुरतविधिना हुत॑ निषिक्त हृवी रेतो वद्दतीति तस्या गर्भ: । रोत्रीयनेन कण्व. । ये द्र इयनेनानसूयाप्रियैवदे सख्यौ कारं शापान्तसमयं वि- धत्तो बोधयत । पातिनरलयादिभिथुगैर्विश्ं व्याप्य शरुा वार्तया विषये देशे गुणेखिभिः शाङ्गरवशारद्वतगौतमीभिरयत एतादृशी स्थिता। श्ुतिविषयगुणाया इयेकं पदम्‌ । एतेन सगभायास्तस्था दुष्यन्तद्वारदेशगमनम्‌ ! सर्वेषां बीजं मूलभूतशचक्रवर्तित्वा- द्वरतः । तस्य प्रक्ृतिरत्पत्तिरिति भरतोत्पत्ति. । यया प्राणिनः प्राणवेन्त इद्यनेन भरतस्य शकुन्तलया सद स्वपुरागमनम्‌ । अष्टामि प्रकृलयादिभिः प्रयक्चाभिः प्रपन्न इत्यनेन निवेदणसधिसमाप्तो नटाशंसा “प्रवर्तता प्रकृतिहिताय पार्थिवः इवयादिका सूचिता । सूत्रधारः पटेननान्दीम्‌' इत्युक्तेः खूत्रधारलक्षणं यथा मातृगुप्ताचा- यैरुक्म्‌-- चतुरातोयनिष्णातोऽनेकमूषासमादृतः । नानाभाषणतत्त्वज्ञो नीति- शाख्रार्थतत्ववित्‌ ॥ वेशोपचार चतुरः पौरेषणविचक्षणः । नानागतिभ्रवारज्ञो रघ- भावविक्ञारदः ॥ नाय्प्रयोगनिपुणो नानाशित्पकखान्वित. । छन्दोविधानतच्वज्ञः सर्वैशाख्रविचक्षणः ॥ तत्तद्रीतानुगलयकलातालावधारणः । भवधाय प्रयोक्ता च योक्तणासुपदेश्चक. । एवंगुणगणोपेत. सत्रधारोऽभिधीयते ॥' हति । नाल्धन्त इति। भत्र नान्दीलक्षणमादिमरते--“आश्चीनमस्क्रियारूपः शोकः काव्यार्थसू- चः । नान्दीति कध्यते' इति । नान्दीपदन्युत्पत्तिरुक्ता नाय्यप्रदीपे--“नन्दन्ति कान्यानि कवीन्द्रवर्गाः कुश्ीखवाः पारिषदाश्च सन्तः । यस्मादलं सखजनसिन्तु- हंसी तस्मादियं सा कथितेह नान्दी ॥' इति । तत्र भरतः प्रथमाध्याये--“पूर्व कृता मया नान्दी आशी्वैचनसंयुता। अशङ्गपदसंयुक्ा प्रशस्ता वेदषंमता।* इति । पश




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now