विमान-वत्थु | Viman-Vatthu

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Viman-Vatthu by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१।६ |] पदीपविमानं [ ७ तमापगा अनुपरियन्ति सन्बदा सीतोदका बालुकसन्धता नदी । अम्बा च साला तिलका च जम्बुयो उदालका पाटलियो च फुल्ला ।॥।८॥ तं भूमिभागेहि उपेतरूपं विमानसेद्रु मुससोभमान । तस्सेव कम्मस्स अयं विपाको एतादिसं पुञ्नकता लभन्ति ॥९॥ कूटागारा निवेस्रा मे विमत्ता भागसौ मिता। दहूल्लमाना आभन्ति समन्ता चनुरो दिसा ॥१०॥ तेन मे तादिसो वण्णो तेन मे इधमिज्ज्ञति । उप्पज्जन्ति चमे भोगा ये केचि मनसो पिया । ११॥ तेनम्हि एव्र जक्ितानुभावा वण्णो च मे सन्बदिसा पभासती'ति । एतस्स कम्मस्म अयं विपाको उद्राय बुद्धो उदके अपासी'ति ॥१२॥ नावाविमानं अटुमं ।८॥ ६--पदीपविमानं (१।६) अभिक्कन्तेन वण्णेन या त्व तिद्रुसि देवते । ओभासेन्ति दिसा सन्बा জালঘী विय तारका ।१॥ केन ते तादिसो वण्णो केन ते इधमिज्ति । उप्पज्जन्ति च ने भोगा ये केचि मनसो पिया ॥२॥ केन त्वं विमलोभासा अतिरोचसि देवते । करेन ते सन्बगत्तेहि सनब्वा ओभासरे दिता ॥३।। पृच्छामि तं देवि महानुभावे मनुस्सभूता किमकामि पुञ्जं । केनासि एवं जलितानुभावा वण्णौ च ते सन्बदिसा पभासती'ति ॥४॥ सा देवता अत्तमना मोग्गल्लानेन पुच्छिता । पञ्हं पदा वियाकासि यस्स कम्मस्सि'दं फलं ॥५॥ अहं मनुस्सेसु मनुस्सभूता पुरिमाय जातिया मनुस्सलोकं । तमन्धकारम्हि तिमीसिकायं पदीपकारम्हि अदं पदीपं ||| यो अन्धकारम्हि तिमीसिकायं पदीपकारम्हि ददाति दीष। उप्पज्जति जोतिरसं विमानं पहुतमल्यं वहुपुण्डरीक॑ ॥७91। तेन मे तादिसो वण्णो तेन मे दधमिज्ति । उप्पज्जन्ति च मे मोगा ये कैवि मनसो पिया ॥८॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now