कामकुंजलता | Kamakunjalata

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kamakunjalata by ढूंढिराज शास्त्री - Dhundhiraaj Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about ढूंढिराज शास्त्री - Dhundhiraaj Shastri

Add Infomation AboutDhundhiraaj Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२ कामकुज्ञल तायां अन्न अथधघाब्दस्य कारणाधेपरत्व नानन्तयायिकत्वसू । अतः कारणात्‌ , अतः शाब्दस्यानन्त्यीथेकत्वं॑पदङ्धिशिर(१५)शरद उपरिष्टात्‌ एतच्छाञ्ञप्य प्रचचनसद्भहाधिकारे आधिकारि कलव मिति फङितायकथनम्‌ , न तु तत्पुरस्तात्‌ अयोग्यलात्‌ , अयोग्यत्वादिव तद्वाक्यश्रवणे अधिकाराभावाच । कारणाय कत्वं सम्प्रद्ंयति णश्ुतिः(१) अ्निष्वाचादिपितू्णा धटरणनिर्पोचनकाङे रतिक्ताक्चपरिक्नानस्य ` कारणस्वनाभिम तत्वात्‌ परजा तजनद्रारा ऋणपोचकत्वम्‌ , तर्पिन्‌ प्रासन ने रतिशाघ्चपरिज्ञानएवंकमेव अभ्यतुक्तासम्भदानम्‌ , न त दष्पाल्नातिवि्रोषदत्‌ अभ्यलुक्ञाप्तम्दानं ज्ञत्वा कमाण कुर्वीतेति वाक्येन कर्ममात्रे कर्तातप्यथांभिन्नान स्यात्यावहय कत्वात्‌, तादस्‌तास्पर्यीयैज्ञानवतः परमापूवंकफराधिकारे अप- रोक्षायुभवदकनेन भाधान्यतः फरभोक्वेले कठेस्वावगमात्‌ (जा(नवतः पुरूषस्य स्र कामाः परपूयन्त' इति श्षातपथश्चतेः । तस्मा- सनाप्तनाख्ये . कमणि रतिक्ना्परिज्ञानस्याऽभीप्पिततपरवेन कारणाथेपरत्वमिति निधितं भवति । पौरूरषखापेति । पुरू- - रवसा परोक्तं पोररवसं ^तेन भोक्तमि'त्येतस्पत्राधिकारे विदितस्य भत्ययविधानस्याञतरातुबासनमवुवराद्कत्वम्‌ । पुरूरवास्तु पड- शौतिपहस्रपमाः उतवेश्या सह रतिासं समभ्यसत्‌ । अद्वितीयः मनसिजशाख़प्रवेकाचायों वथभूव । तथाच श्रुतिः “उसि अधरारणिपरादत्ते । पुरूरवाः उत्तरारणिषाद चे” ईस्यनेन वाक्येन उभयोराधाराधेयभावेन रतिस्मरयोः स्वरूपेण च राज्ञः रति. ( १) (जायमानो ह वै बाह्यणचिभिक्रीणेच्छणवान्‌ जायते हस्या. दिषरखिद्धश्चुत्तिः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now