जैनदर्शन आत्मद्रव्यविवेचनम | Jain Darshan Aatmadravay Vivechanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jain Darshan Aatmadravay Vivechanam  by कु. ऋचा पटैरिया - Kmr. Richa Pateriya

लेखक के बारे में अधिक जानकारी :

No Information available about कु. ऋचा पटैरिया - Kmr. Richa Pateriya

Add Infomation About. Kmr. Richa Pateriya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
राकनरेक्षभिभः प्राचार्य: एुम० ए०, एल० टी+, साहित्या बाय: आीमहाबीरकविश्वविद्ापीस्टप प्रस्तोता (म० प्रा०) नई, दिल्‍ली संस्कृतविश्वविद्यालय:, जाराणसी दि० ३०-७-१६७३ दिल्लीस्थस्य श्रीमहावीरविष्वविद्यापीटस्य जंनदशंनविभागाध्यक्षपदभाजा पटरिथोपाह्डार्टरमुक्ताप्रसादेन साष्यवसायं प्रणतो “जैनदशेन आतमद्रव्यविवेचनयु' इत्याख्यः शोघश्रबन्धो मयाऽवरोक्रितः । ब, त्मविषयकदुरूहृविवेचनस्यापि सारल्येन समू- पर्थापनम्‌, दासंनिकर्वैभिन्न्यस्य निरूपणमित्यादिरवेशिष्ट्‌यसम्पन्नोऽ्यं प्रबन्धो दशेनाध्ये- तृणामनुसन्धातृणाञ्च महृतीभूपक्ृति विधास्यतीति इटं विश्वसिमि । रामनरेकभिभः श्रध्यक्षः, जेनदक्षेनविभागस्य, वाराणसेय-संस्कृत-चि एव विश्च।लय, ३०-६-१६७३ भारतसवंकारार्थसाहाय्येन भगवतो महावीरस्य २५० °तमनिर्वाणमहोरसव- प्रसङ्क प्राच्यविद्याशोधअकादम्या शोषग्रन्धमालान्तगंतं प्रकाश्यमनिो डा° मुक्ताप्रसादस्य 'पटेरिया' इत्युपाह वस्य “जेनदर्शन आत्मद्रग्यविवेचनम्‌' इत्याख्यः शोधप्रबन्धो जैन- वाङ्मयाधारेणाहदृदाशं निकसिद्धान्तेः परिपृष्ट आधुनिकविश्लेषणपद्धत्या च ग्रथित मात्म- स्वरूप निरूपयति । णोधप्रबन्धेऽर्मिन्‌ जेनेतरदशंनीयाऽऽत्म विषयकमान्यतानां समीक्षा- त्मकविवेचनदिशि जंनीयाऽऽत्मसिद्धान्तानां संशोषिते नूत्ने च परिवेशे प्रस्तुतीकरणम्‌, विषयग्रत्तिपादनपृष्ठभुमौ सबलाभियु क्तिभिर्जेनदशंनश्य नास्तिकंत्वनिरासः, प्राचीनत्व- साधकप्रमाणानां समविशः, द्रव्यम्यवस्थाया वेज्ञानिकर्ष्टयनुदूल सामयिकस्वरूपेण प्रतिपादनञ्च कृतेर्वेशिष्ट्यमुपादेयत्वङ्च पुष्णन्ति । विद्रत्परिवारेण समाद्तः सम्नयं प्रबर्धो मृक्ताप्र्ादं मौवितकंः नितरां प्रसीद- यत्वित्यभिरषमाणः-- अमृतलाल:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now