किरातार्जुनीयम् | Kiratarajuniyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kiratarajuniyam by दुर्गाप्रसाद - Durgaprasad

लेखक के बारे में अधिक जानकारी :

No Information available about दुर्गाप्रसाद - Durgaprasad

Add Infomation AboutDurgaprasad

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमः सरमः । ४ बिशाङ्कमान इति ॥ सुखेन युध्यते सुयोधनः । (भाषायां ज्ासियुषिदटरिष्टषि- खषिभ्यो युञ्वाच्यः' । नृपाखनस्थः सिहासनस्थोऽपि वनमधभिवसतीति वना- विवासिनो वनस्थात्‌ । राज्यश्रष्टादपील्यथः । भवतस्त्वत्तः पराभवं पराजयं विश- इमान उस्ेक्षमाणः सन्‌ । दुष्टमुदरमस्येति दुरोदरं चूतम्‌ । एषोदरादिष्वार्साञु । दुरोदरो धूतकारे पणे चूते दुरोदरम' इल्यमरः। तस्य छद्मना मिषेण जितां कण्धां दर्नयार्जतां जगतीं महीम्‌ । “जगती विष्टपे मदां बास्तुच्छन्दोविरोषयोः' इति चैजयन्ती । नयेन नील्या जेतु वश्षीक्त समीहते व्याप्रियते । न तूदास्त हल्यः ! बलवस्स्वामिकमविशयुद्धागमं च धन मुज्जानस्य कतो मनसः समाधिरिति भावः। अत्र (्दुरोदरच्छद्मजिताम्‌ इति बिरोषणद्वारेण पदार्थस्य चतुथैपादा्थं प्रति हेतुत्वेनोपन्यासाद्भि तीयकाच्यटिङ्गमरुकारः । तदुक्तम्‌--“हेतो वौक्यपदा्थत्वे क्लव्यलिज्ञमुदाहतम' इति ॥ “नयेन जेतुं जगतीं समीहते इल्युक्म्‌ । तसप्रकारमाह-- तथापि जिह्मः स भवज्जिगीषया तनोति श्युभरं गुणसंपदा यदः । भूतिमना्य # $ 9 सयुनयन्भूतिमनायसंगमादरं विरोधोऽपि समं महात्मभिः ॥८॥ तथापीति ॥ तथापि साज्ञङ्गोऽपि । जिह्यो वक्रः । वञ्चक दति यावत्‌ । स दुर्यो- धनो भवन्ििगीषया । गुणै्मवन्तमाक्रमितमिच्छयेलयथः। हेतौ इति वृतीया । गुण- संपदा दानदाक्षिण्यादिगुणगरिम्णा करणेन । शुभ्रं यक्षास्तनोति ¦ स खलो गुणलो. अनीयां स्वतसंपदमात्मसात्कर्तु त्वत्तोऽपि गुणवत्तामात्मनः प्रकटयतीयर्थः । नन्वेवं गुणिनः सतोऽपि सजनविरोधो महानस्त्यस्य दोष इलाशाङ्खय सोऽपि तत्संसगी- लासे नी चसंगमाद्वरसुस्क षा वहत्वादियाह-- समिति । तथाहि । भूतिं ससुन्रयचु- त्कषमापादयन्‌ । ‹रुटः शाचृश्षानचो' इत्यादिना शतृप्रत्ययः । युनरुङ्खहणसाम- थ्यासपथमासामानाधिकरण्यम्‌ । महारमभिः समम्‌ । सहेः । “साकं स्रा सम सह इलमरः । अनायैसंगमा दुजैनसंसगौत्‌ । “पञ्चमी विभक्ते इति पञ्चमी । विरो- * धोऽपि वरं मनाक्श्रियः । देवादते वरः श्रेष्ठे त्रिषु खीं मनाक्प्रिये इलमरः । अत्र मेव्यपेक्चया मनाक््रियत्वं विरोधस्य “भूति समुन्नयन्‌ इत्यस्य पूर्ववाक्यान्वये समाक्षस्य वाक्याधेस्य पुनरादानात्समाक्षषुनरात्ताख्यानदोषापत्तिः । तदुक्तं काव्य- भकारो--“समाप्तपुनरादानास्समा्षपुनरात्तकम्‌' इति । न चख वाक्यान्तरमेतव्‌ येनोक्तदोषपरिहारः स्यात्‌ । अथौन्तरन्यासोऽरुकारः । स च अूतिससुन्नयनस्य पदार्भविरोषणद्वारा विरोधवस्वं प्रति हेतुस्वाभिधानरूपकाग्यलिङ्गानुप्राणित इति ॥ नयु कातर्यं केवरा नीतिः इलयाशङ्कय नीतियुक्तं पौरूषमस्येयाह-- कृतारिषद्गीजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना । विभज्य नरक्तदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम्‌ ॥।९॥ इतेति ॥ षण्णां वर्गैः षड्गैः । अरीणामन्तःशचूणां कामक्नोधादीनां षड्गोऽरि- षड्क्मः । शिवभागवतवस्समासः । तस्य जयः कृतो येन तेन वथोक्तेन । विनीतेने- त्यथः । िनीताभिकारं प्रजापारनमिति भावः । अगम्यरूपां पुरुषमात्रदुःपराप्याम्‌ । मनोरिमां मानवीम्‌ । मनूषदिषटसदाचार्ुण्णामिव्यथेः । पदवीं प्रजापारनपद्धतिं अषिस्सुना प्रपक्षमिच्छुना । प्रप्तेः सश्नन्तादुप्रलयः । “सनि मीमा-' इत्यादिने- सादेः । “अत्र कोपोऽभ्यासस' इत्यम्यासशोपः । अस्ता वन्द्िराङखं यख तेना. कि० ९




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now