यजुर्वेद भाष्ये | Yajuved Bhasye Ac.1797

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Yajuved Bhasye Ac.1797 by

लेखक के बारे में अधिक जानकारी :

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
€ # ६५३ धण्समधेय मायचेणं रथन्तरं डहदगायत्नवेत्तानि स्वाहां ॥ ८ ॥ इमम्‌ । नः । ठेव । सवितः । यज्ञम्‌ । प्र । नय। देवाव्यमितिं देवऽन्रव्यम्‌। सखिविडमिति सखि- ऽविदम्‌ । सवानेतमितिं सच्राऽजित॑म्‌ । धननि- तमिति धन्‌ऽजित॑म्‌ । स्वजिर्नमिति स्व'ऽनि- तम्‌ ऋचा । स्तोम॑म्‌ | सम्‌ । त्रेय । गाय. त्रेए। रथन्तरभितिं रथम्‌ऽतरम्‌ । दहत्‌ ! गायन व॑त्तैनीतिं गाय ऽवत्तेनि । स्वाह ॥ ८ ॥ पदा्थंः-( इमम्‌ ) उक्तं वदयमाएं च ( नः ) ्रस्माक- म्‌ ( देव ) सव्यकामनाप्रद्‌ ( सवितः ) ऋअन्तर्यामिरूपेण प्रेरक ( यज्ञम ) विद्याधमेसगमयितारम्‌ ( प्र ) ( नय ) प्रापय (देवा- व्यम्‌ ) देवान्‌ दिव्यान्‌ विदुषो गुणान्‌ वाऽबन्तियेन्‌ स देवावी- स्तम्‌ । अ्ोणादिक हप्रययः । ( सखिविदप्र्‌ ) सखीन्‌ सुहृदो विन्दति येन तमू ( सभ्राजितम्‌ ) सन्ना सद्यं जयद्युत्कषेति येन तम्‌ ( घनजितम्‌ ) धनं जयल्युत्कषेति येन तम्‌ (स्वार्जतम्‌) स्वः सुखं जयद्य॒त्कषैति येन तम्‌ ( ऋचा ) ऋ्ट्रवेदेन (स्तोमम्‌) स्तृयते यस्तम्‌ (सम्‌) ( ऋअपैय ) चपेय (गायत्रेण) गायन्नप्रभृति्वन्दसेब ( रथन्तर ) ररम णीभेपोनेस्तरन्ति येन तत्‌ ( गायत्रवर्तनि )




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now