ऐतरेय ब्राह्मण | Aitareya Brahmana

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aitareya Brahmana by आर. अनंताक्रिसना शास्त्री - R. Anantakrishna Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about आर. अनंताक्रिसना शास्त्री - R. Anantakrishna Shastri

Add Infomation About. R. Anantakrishna Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विषय प्ष्ठमू विषय पृथ्मू- घाय्यानां शखयाज्यानां च प्रकती... विश्वानरीयसूक्तेन जामिमारुत- क थ्3 ७ # विकृतो चैकरूप्यविषिः ... ९५४४।. शखारम्भः तत्र प्रथमाया पुनर्वेश्वदेवप्रशं॑सा .. कचोइनवानशंसनविषिश्व ९६७ दिग्ध्यानविधि ः ९४५ आधिमारुतशखर्तव ८ परिधानीयक्रकूशंसनविधिः ५४७ शंसनकाछिकश्रेषशान्युपायः .. परिघानकाले भूम्युपरपशनविधि ९४८ ज मारुतसूक्तविधिः तस्रशंसा च. ५६९ पैश्वदेवशख्रयाज्या दाखमध्ये स्तोत्रियानुरूपयो सम्यिचरा पुरस्तात्‌ परस्ताच प्रगाथयो इंसनविधिः प्रशेसा च क्रमादप्निविष्णुदेवताकघूत- जातवेद्स्यसूक्त शंसनविधि ९७०७ यागविधिः यार टययरपससा म गदरदाइदए पैचनाधोस्यायिका भर हो तुराज्यावेक्षणविषि ज५१ जतिवेद सिर द ९७१ तत्र मतान्तरप्रदर्शनं दूषण॑ च.... जातवेद्स्यस्यानन्तरमापोहि़ेति भाभिमारुतशखार्थास्यायिका.. ५५२... उपशसनविधिः १७३ रुद्रस्य भूताधिपतिनामसम्प्राप्ति- देवपत्नीदेवताक ऋक्शेसनविधि हेतुकथनम्‌ ९९४ तच्छंसने पूरवपशः सण्डनं च.. ९७४ पशुपतिनामप्र्िदेतुकथनम्‌ १११ राकामहमिलयायुकूशंसनविति ९७१ रुद्रमजापतिवूत्तान्तकथनभ्‌ याम्या ऋच शंसने विचार मानुषशब्दमवृत्तिनिमित्तकथनसू ११७. सिद्धान्तकथनं च ५७६ आदित्यादिदेवतोत्पत्ति ११९ प्यास ऋ्ु दसनविषये पूर्वपकष पशूत्पत्तिकथनम नर हो ९७८ लि कर आभिमारुतशखे ससी भाप ऐन्द्रीणामनपानीयानाणचां शैसनविषे 1 जसनविषिः ५८० रुद्रस्य मरुतां पितृत्वे इतिहास- हि कथन ५६९ तच्छेसनकाले5ध्वर्या मतिगरमन्तर आतेपितरितिं सूक्तशंसने विशेष- _विशेषविषि हे कि . कथनमू ५६३ ययोरोजसेत्यायुकूत्रयदासनविंथ। १८१ अंस्यां ऋच खाने ऋगन्तरविधिं ५६५ परिघानीयकऋण्विधि ९८६




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now