वृत्तरत्नाकर | Vrittaratnakar

Vrittaratnakar by रामचन्द्र - Ramchandra

लेखक के बारे में अधिक जानकारी :

No Information available about रामचन्द्र - Ramchandra

Add Infomation AboutRamchandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मुखबन्ध: | क वहुभिर्विदरह्िः पूजितः सेमानितशराभूत्‌ । स तु सद्वराजवरलतः पश्वद्हूनां भिष्ठ- गणानामदुशासनीं र्वन्‌ राज्ञः पराक्रमवाहोखिपिटक्लुदधवचनानि कथयंसतं च दपति- व्रं दशमु युष्यकर्मसु नियोजयंश्र कंचित्कालं जयवर्धनास्ये नगरे कंचित्कारं तीर्थग्रामे विजयबाहुनामके आश्रमे च न्यवसत्‌ । यदा यदा जयवर्धनाख्ये नगरे विहरन राज्ञः पराक्रमबाहोधेर्मदानादिना समग्रहीच, तदेव॑ तत्कते पश्चिकाअदीपनाज्नि अशखतम- व्याकरणग्रन्थेऽपि द्द्यते । तथथा.-- (२) “आदिच्ववंसकमलाकरभाकरेन राजिन्दमोलिमणिरज्लितसासनेन । लड्डिस्सरेन वयमत्तजपेमबुद्धा संबडता पितुपदाधिगतेन येन ॥ सत्थन्तरे च विविधे समथन्तरे च भासन्तरे च सकले पिटकत्तये च । आचेरभावसुपगम्म भजाम पीति दीध॑ स.जीवतु परक्रमबाहुराजा” ॥ अपिच । राजा परक्वन्तिभुजो यसस्सी यो सोहिन्दो बहुपुश्नतेजो । पोसेति मं साधरुगुणेहि सदधि आबालभावा सुतपेमयुत्तो ॥ ( २ ) आदितल्यवंशकमलाकरभास्करेण राजेन्द्रमौलिमिणिरक्ञित्चासनेन । वथमात्मजश्रसबुद्या संवर्धिता पितृपदाधिगतेन येन ॥ साखान्तरे च विविधे समयान्तरे च भाषान्तरे च सकछे पिठकन्नये वे । आचायेमावेमुप्य मुदं मजामो दीष स जीवतु पराकमबाहुराजा ॥ राजा परक्रान्तिभजो यशखी यः सिंहलेन्दो बहुपुण्यतेजाः । पुपोष मां साधुगुणैशव साधे- मावालभावात्युतप्रेम॑युक्त: ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now