दशकण्ठवधम् | Dashakanthawadham

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dashakanthawadham by गंगाधर द्विवेदी - Gangadhar Dvivedi

लेखक के बारे में अधिक जानकारी :

No Information available about गंगाधर द्विवेदी - Gangadhar Dvivedi

Add Infomation AboutGangadhar Dvivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
41 दशकण्ठवधम्‌ साप्रत महाराजस्य कलेस्तत्परकृतेश्व महिमानमुदीरयति-- दिद्राणेव गुणज्ञता सरसता लीनेव मेत्रीग्रथा छिन्नेत्र प्रलय गतेव महता वाक्येषु हेयाऊ्िता । एका स्वाथंविरस्वराच् वलते वैचिष्यचयां यया निःशङ्क मदितापि पूर्वसराणः सः सयुत्सापंते ॥४॥ विद्राणेति । गुणाना शीर्यादीना ज्ञता वेत्त ता विद्राणेव पलायितेव । विपूर्वाद्‌ द्राते कतैरि क्त । निष्ठानत्व ण॒त्व च। सरसता सहृदयभाव । लीनेव लुक्कायितेव । मैत्री सख्य तस्या प्रथा निर्व्याजावस्थानम्‌ । छिन्नेव विशीर्णेव महता महापुरुषाणाम्‌ । वाक्येषु उक्तिषु । हेवारोऽभिलाषो ऽस्यास्तीति हेवा तस्य भावस्तत्ता । श्रद्ध ति यावत्‌ । प्रलय गतेव विक्रा प्रप्तेव । अद्य इदानीम्‌ । एका केवला । स्वार्थन शआत्मनोऽभिलषितेन विकस्वरा भुरा । विपूर्वात्‌ कसते कतेरि वरच्‌ । विचित्रस्य भावो वेचिच्यम्‌ बेलक्ए्यम्‌ । ष्यञ्‌ । तस्य चर्या घटना वलते व्याप्नोति । बल सयरणे । यया वैचिञ्यचयेया । महिता पूजितापि । पूर्वा पारस्परिकी | किं वा- येनास्य पितरो याता येन याता पितामहा । तेन यायात्‌ सता मागं तेन गच्छन्न रिष्यते ॥ ( मनु? ४ ७१८ ) इति मत्रपदेशेत पूर्वेषां पिद्रपितामडादीना सरणि आचारपद्धति । निग॑ता अपक्रान्ता शङ्का आतङ्को यस्मिन्‌ कमणि तद्‌ यथा स्यात्‌ तथा । सय अविलम्बित समुत्सायेते परावस्येते । समुदूर्वात्‌ सर्तोएिजन्तात्‌ कमणि लय ॥ शादू ल- विक्रीडित वृत्तम्‌ ।‰॥ साप्रत भारतवषेस्य अपकषमूलकान्‌ पुरुषान्‌ विमजन्‌ निर्विण्णो भगवन्त ८ पग्राथयते- एके मान्धजुष', परे परशुणच्छेदक्रियाकरृंशा हन्तान्ये द्विरदेज्षिकाव्यसनिनो नि'सारमित्थ जगत्‌ । इ्यालोच्य मुहुमु ह रघुकुलोत्तस ! प्रशसाश्रय ! ब्रह्मण्यादूयुतवीय ! केवलमदस्त्वामेय याचामहे ॥५॥। एक इति । एके सुख्या , प्रज्ञापराघेन । मन्दस्य कर्म भावो वा मान्यम्‌) 'मूढाल्पापटुनिर्माम्यमन्दा स्यु ? इत्यमर । तञ्जुषन्ते सेवन्ते इति मान्यज्ुष । कतेरि क्वप्‌ । पितुपितामहादिसमुपाजितसपद भुञ्जाना इति यावत्‌ । परे चन्ये,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now