बन्धशतकम | Bandha Satakam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bandha Satakam  by

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्र टोप्पनयुतंजूणिस हित बन्धदात कम समरलद्वविजएण सिवसम्मायरियणामधेजजेण कं । कि परिमार्ण ? गःहापरिमाणेण 'सयमेत्तं, अक्ख- रादिपरिमाणेण संखेजजं, अत्थपरिप्राणेण “अपरिमियपरिमाणमणेगमे पमिन्‍्नें । कि परयोयणं ? ति जीबाण॑ उपओग जोग पंच यब॑ घोद योदीरणासं जोग-घंघविहाणादि अभिगमणत्थं, तदेव णाणं दंसणणं च, तओ बंभाइनिरोहणसमत्थे चरणे उज्ञमो, ततो मोक्ख इति एयं पयोयण । भणिओ संबंधों । एवं सुंबंघागयस्स” पगरणस्स इमा आइमा गाहा मंगलाभिषे पाघार सत्थसंबंधत्था- [भरहंले मगवंते अणसरपरकमे पणमिऊणं । बंघसयगे निवद्ध संगहमिणमों पवक्खासि !।]* सुणह इह जीवगुणसंनिएसु ठाणेसु सारजुत्ताओ । थोच्छं कशवइयाओ गाहाओ दिट्िवायाओ 11१) ब्याख्या- खुणह' नि सोतबिसयत्तातो सुयणाणस्स, सुयनाणं संबज्ञद । कहूँ ? “अदिगय- स्थाओ दिट्ठिवायातों गाह।ओ सुगह त्ति । त॑ च सुयणाणं मंगल । कम्हा ? भन्नन णंदी भाव- मंगल ति काउं मंगलपरिग्गहियाणि सत्थाणि णिप्फत्ति गच्छंति, सिस्सपतिस्सपर' पर।ए” पहट्टाईिंति चेति अतो सुणहसदो मंगलत्थों । 'इह जोवगुणसंनिएसु ठाणेसु सारजुत्ताओ वोच्छ भ्याय-प्रकररामिति । तत्र शाव्दप्रकरण दब्दशारत्र व्याकरणमितियावत्‌ । तवकंप्रकरण जीवाजीवादि- इ्ृष्याणां सदसन्नित्या नित्या दिपर्यायाणां च निरुूपणनिपुण, द्रव्यानुयोग इत्यथे: । स्यायप्रकरणं लो किकप्रतीतनी तिशास्त्रं नेयायिकस म या नुसा रो प्रन्थो वा । कम्मंप्रकृति: कर्म्मू- प्रकतिप्राफृ(मु)तम,। सिद्धान्त: बषसमय: । यदत्र सिद्धान्तप्रहणेन क्ंप्रकृतिप्रहगेशपि अस्या: पायथे- क्योपन्यासरतदस्य प्रणेतुर त्रात्यन्तकौशलर्यापना्थम । ततश्र शब्दतक्कन्यायप्रकरणा नि च कमंप्रकृतिश्च सिद्धाग्तश्चेति समास:, तेषां ज्ञायको शाता, तेन । (५) 'बंघाविहारादि” सि आदिशब्द: स्वसेदसुचक: । थ (९) एवं “संब'घा़ि (ग)य रस” त्ति” । एवसुक्तलक्षण: शम्बन्ध उपोदुघातः, तेन आगतं स था आदि: प्रथम यम्य तदेव सम्बन्धागतमेव सम्बन्धादिकं वा तस्य । एवं 'संबंघाियस्से” लि क्व- चित्पाठ: । तत्र एवसुक्तक्रमेण सम्बन्घापितस्थ प्रापितसम्बन्घस्येति हश्यन्ते (ते) । 1 'सतं' इति जे. । 2 'प्परिमिय' इति जे. प्रती नास्ति । 3 'सबंधातितस्स' इति मु. । 4 “भ्रत्र चःअरहन्ते मगवन्ते'............ ॥९॥ गाथा भादी हशयते सा च पूर्वेचुणिकार: श्रव्याख्यातत्वाद भ्रकषगगाथति लक्ष्यते ।” इत्युक्त॑ श्री मलधारीयहेमचन्द्राचायेबन्धहातकवुत्तो । तथा चोक्ते॑ ्रीमउचक्रेश्वर- सुरिभिषन्धदातक भाष्ये-एप्प य भरहूंते इह; भाइमगाहा उ भन्नकद्दरइया । सुणहइह दुद्दय गाहा इह पत्युय कवि- कया शेया ॥ शतक भाष्ये गा. ६) 5 'प्रघिगतच्छायो' इति मु. । 'प्रचिकतच्छायो' इति जे. 16 'परंपरया' इति सु. ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now