संस्कारदीपकः | The Samskara Dipika Part 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Samskara Dipika Part 1 by महामहोपाध्याय डॉ. श्री गोपीनाथ कविराज - Mahamahopadhyaya Dr. Shri Gopinath Kaviraj

लेखक के बारे में अधिक जानकारी :

No Information available about महामहोपाध्याय श्री गोपीनाथ कविराज - Mahamahopadhyaya Shri Gopinath Kaviraj

Add Infomation AboutMahamahopadhyaya Shri Gopinath Kaviraj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
< © ॐ क सथकथस्दाश्णो पणल्णावा ! 9 र মন্দ धारयेद्रिभः पतितं सर्वैक्ेसु | मन्त्रं विना घनं यत्तु एदित्रपफ रं भवेत्‌ ४ एविन्नवन्त इत्पादिमन्त्रद्विवयमस्य तु । इति प्रधोगपारिज्ञाताक्ते। | हे माहावाजओई-- उभास्यामेद पाणिभ्यां विग्रेदेमे।वित्रके | घारणीये पमसनेन बह्मग्रन्धिसपन्विते ॥ ब्रह्मयज्ञे जपे चेत प्रद्मग्रन्थिविषोयते । भोजने चतुकः भाक्तः एवं धर्मो न हीयते ॥ इति । हतग्रन्थिमत्पावित्वकक्षणम॒क्त हेसादी गारुले-- अद्ध प्रदाक्षिणीकृत्य शिखायां संपवेश्षयेत् । वेष्णवेनेव मा्गेण वृत्तग्रन्थों पर्रिच्रके ॥ वेष्णवों मार्ग-पश्चाद्‌ भागः । ब्ह्मग्रन्यिमत्पवित्र कक्षण- ১ संत्वञ्य वेष्णवं मा च्य मागेविनिःतप्‌ । सद्कखद्क्षिणीदस्य पवित्रपाभिधौयते ॥ तत्‌ ब्रह्मग्रन्थिमसोक्तं पिति বহন ¦ । शति । पनित्रकतुरथिमुखमपरे शं ब्रह्मभागे; । सवस्ताघारणपवित्र. छक्षण ठु+- अनन्तगेमिणं सागर कोश द्विदझमेव च | पदेश्चमात्रं विज्ञेये पवित्र यत्र कुत्नचित्‌ ॥ इति छन्‍्दोगपरिशिष्टीत्त शज्षेयम्‌ | द्विदकमू-अखण्डे- कपनत्रात्मकमिति केचित्‌ । पतन्नद्यात्पकमत्यन्पे । तद्दिचारस्तु अग्रे स्फुटी भाविष्यति ॥ (९)आचमभन चाधिकाररतावच्छदकम्‌ । बदुक्त माकण्डयन-~ देवाचनादिका याणि तथा शुवंभिवादनम्र । कुर्वीत सम्यगाचम्य प्ररतोऽपि सद्‌ा द्विजः ॥ इति।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now