पातञ्जलं महाभाष्यम् | Paatjjlan’ Mahaabhaashhyam Tutiiyodhyaaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Paatjjlan’ Mahaabhaashhyam Tutiiyodhyaaya by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
३अ.१पा.१अ.२स्‌.] & व्याकरणमहाभाष्यम्‌ & ११ 00; শি পি পাট ৮৭৯ अन्यत्राऽप्यकारेण तस्याऽथैस्य चनान्मन्यामहे---अकारस्तमथ संप्रत्याययति न पुर्न; षकार इति ॥ काऽन्यत्र १ ॥ शिवादिभ्योऽण्‌ बद्व: ॥ [प्रलयः] + परश्च ॥ २।२।२॥ किमर्थमिदमुच्यते १॥ परो यथा स्थात्यूबों मा भूदिति॥ नेतदस्ति प्रयो जनं, यमिच्छति पू्माह तं,- 'विभाषा सुपो बहुच्पुरस्तात्वि'ति॥ मध्ये স.] निराकतुमुपन्यास: ॥ अन्यत्रापीति । प्रत्ययस्यागममन्तरेणाऽपि प्रयोगादथव- ताऽवगतिः। आगमस्य तु प्रह्ययमन्तरेण प्रयोगाऽमावादन्वथव्यतिरेकाभ्यामथवच्चं नाऽवधायेत इत्यथः 1 [ प्रत्ययः | ॥ परश्च । किमर्थमिति । पश्चमीनिर्देशे परशब्दाध्याहरेण पश्च॒मीविधानांत्‌ परत सिद्धम्‌ । ष्ठीनिदैशेऽपि गापोष्टगित्यादावानन्त्संबन्रे पषठीिज्ञानादिति भावः ॥ पर इति । पूवेशब्दाध्याहारेणाऽ्पि पञ्चमीविधानातूवेचमपि स्यार्दि नियमाथं प्रवचनम्‌ । तथाऽऽनन्तयद्य पूवेतवेऽपि भावालष्टीनिरदेलेऽपि निय माथमित्यथः ॥ मिच्छतीति। बहुजेव पुरस्ताद्भवति नाऽन्यः प्र्यय' इति बहुनि पूर्वदेशस्य नियतलादन्यः प्रत्ययः पर एव भविष्यतीलययथः। मध्ये तर्हीति । षष्ठी उ.] तम्‌ । प्र्ययस्येत्ि।अन्वथव्यतिरेकाभ्याम्प्रलयस्येवाऽथवत््वं ना ऽऽगमानामिति भावः । वध-नभ-विरङ्गायदेानामपि न स्वीयाऽर्थप्र्ायकता, किन्तु खान्यथ- प्रत्यायकतैव। अत एव कौरादौ तेषां एथगथीऽनिर्देशः । अत एव च नभ्यराब्दा- दुपिनाभिशब्दप्रकारकस्तदधगोधो 'नाभिद्ितः इति, नतु कदाचिदपि नमितः इति। येऽपि चाखराऽनभिज्ञास्तेऽपि बद्वद्धव्यवहारात्तथव म्रतिंयन्ति। एतदथमेव भ्ये स्वमथं मित्यत्र स्व मितिपदोपादानं । स्थानिनों नश्त्वादन्येन प्रत्याय्यमानाथंको- ऽपि तेति दिक्‌ । | प्रत्ययः | ॥ परश्च! पञ्चमीति। प्रलब्दाऽध्याहार एव व्याख्यास्यते न तु पूवेराब्दाध्याहमरः। गापोष्ट'गित्यादावपि षष्ठा आनन्तयांथेत्वेन “धातोरिति पश्चम्या पूववदेव पर- रब्दाध्याहार इति मावः । परशब्दाध्याहरेणेति । तदथधरितवाक्यार्थऽस्येक- देशस्य व्रत्तिस्वीकारेणेत्यथ:।एवं पू्वेशब्दाध्याहारेणे त्यपि व्याख्येयम्‌ ॥पूर्वशब्देति। व्याख्यानं दुरतेयमिति भावः। आनन्त्स्येति ! लेऽनन्तसाः इत्यादौ तस्याऽ- न्यवहितपर्यायलादित्यथैः ॥ प्रत्मयनियमेऽन्येषाम्परदेशनियमस्याऽखभादभिमतं देरानियमं दरायति--बहेषेति ॥ पचमीनिर्देशे मध्यशब्दाध्याह्मराइसम्भवादाह- ২ 9 রি पष्टीति । त्रीहिशाल्योढ गित्यादो ॥ अन्ययसवेनाप्ना मित्यादौ श्राकटेरिटयुपादानं १ प्रत्यायनात्‌ पा०। २ तदर्थः पा०। ३ श्रत्याय' पा०। ४ इदं चिन्न । ५ परोऽयं' पा० । £ तुः क्विन्न । 3 ~ > + * + ५ পাল त नज १




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now