मालतीमाधवम | Malatimadhavam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Malatimadhavam by वासुदेव शर्मा - Vasudev Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव शर्मा - Vasudev Sharma

Add Infomation AboutVasudev Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
,८ “ माल्तीमाधवे उत्पत्स्यते मम तु को5पि समानधर्मा कालछो श्वयं निरवधिरविंपुला च प्रथ्वी | ८॥ तदुच्यन्तां तत्पस्यापनाय सर्वे कुशीलूवा यथा--खसंगीतकप्रयोगे वर्णिकापरिम्द्दे च त्वय॑तामिति । कविवर्णनां प्रति तेनैवयुक्तम्‌ । गुणैः सतां न मम को गुणः प्रस्यापितो भवेत्‌ । यथार्थनामा भगवान्यस्य ज्ञाननिषिगुरुः ॥ ९ ॥ अपि च | यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगरय च বান तत्कथनेन किं नहि ततः कश्चिल्रुणो नाठके । अत्र प्रमुखे विनयग्रदर्शनं कविल्वगर्वोद्धत्यश्रकटर्न च । नामेति प्रसिद्धी । मदपे- क्षयापि भ्रसिद्धा ये केचिन्मदात्मानो नोऽस्ाकमवकषा प्रथयन्ति कियदेतदिखप- जानन्ति, ते हि विवेकसलिलसंक्षालितसंप्रारवासनापक् ऋलड्ढे मनसि प्रत्यगात्म- वस्त्वेव परिभावयन्तस्तृणमिव जगदशेषमवलोकयन्तः किमपि रदस्यमुपनिषदेक- गम्यं वस्तु जानन्त इति युक्तेव तेषामस्माखविद्यापरतत्ओेष्दवज्ञा । अत एव तानुदिद्य नायं यन्नः । किं तद्ये तीतानामनेन प्रयोजनाभावाद्वर्तमानानामप्युत्त- माधमानामत्राप्रततेः सदृशस्य चैवंविधग्रन्थनिर्माणदक्षस्थैतदनुपादानात्‌ । यो मत्सरश उत्पतते तं प्रतीति यत्तदोरनुपादानेऽपि सामध्यौत्दुभयलाभः । तादृशस्योस्पत्तिः संभाव्यत इयत आद-कार इति । निरषधिरनन्तः । विपुल विस्तीणौ । भतः জ্ঞব্নিম্বিইহী कस्िधित्काङे मत्सटशोऽपि कचिदेतदुपादायी जनिष्यत इति संभाव्यत श्यर्थः। अथवा नामेति किलार्थे । ये केचिद्यादशास्तदशा नो5वज्लां किल श्रथयन्ति खमद्दिन्ना जगत्सर्वममिभबतामस्म/कमपि । उड्धमिरिव भानो: छ्ुद्े: काचिदवज्ञावार्तेति विश्वस्निति भावः | ते कि जानन्ति 1 न किमपीद्यथ;। अज्ञल्रान्न तदवज्ञयास्माक॑ काचित्क्षतिरिति भाषः। अपिशब्दो मिन्नक्रमः । एप यत्नोऽपि तान्प्रति न । तेषामलक्ष्मलात्‌ । कं प्रति तदं । अतीतैः प्रयोजनभा- वाद्रर्वमानस्य च मत्वटरस्याभावा्ः कचचिन्मादटश उत्तत्यते ते अति । कथ- मिदानीमेतावति अपवेडप्यवियमानस्वाइश इतः परमुत्पत्यत इति संभावनेद्यत आहइ--अनवधो कालेड्प्यपरिच्छिन्ने देशे यथाहमेक एतावतः कालस्पोत्प स्तद्वदेव को जानीते कदा वा कुत्र वा तादशः कब्रिदुत्पयेतापीद्यर्थ: । हेललंकारः ॥4॥ शुणि रिव्या दि | सतामस्मद्गुरूणां गुणैः प्रह्याप्यमानैः । तब्छिष्यस्थ मम को गुणो न प्रकटीक्ृतः ताहदेगुरमिः विक्षितलादेव खस्सिन्‍्सर्वे संभाव्यन्त इत्यर्थः । तमेव गुदं निद्शेयति--यथार्थेति ॥९॥ यद्वेदृति। उपनिषदा वेदशिरसा सांख्यस्य कापि- लख्य योगस् पातजलस्य न मोक्षशाजस्य। नही लि । तत्परिज्ञानं न काव्यनिर्माणने- पुण्योपयोगमिद्यर्थ: | किं तहिं नाटकरचनोपयुक्तमत आइ-बचर्सा यसप्रोढित्वं विव-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now