अमरकोष | Amarkosh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Amarkosh by लक्ष्मण - Lakshmanवासुदेव शर्मा - Vasudev Sharma

लेखकों के बारे में अधिक जानकारी :

लक्ष्मण - Lakshman

No Information available about लक्ष्मण - Lakshman

Add Infomation AboutLakshman

वासुदेव शर्मा - Vasudev Sharma

No Information available about वासुदेव शर्मा - Vasudev Sharma

Add Infomation AboutVasudev Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पडयः ৫৬৭০ 1 प्रथमं काण्डम्‌ । १५ स्यात्सुधर्मा देवसभा पीयूषमम्रतं सुधा ` ९8 मन्दाकिनी वियद्गङ्गा ्वर्णदी सुरदी्धका ` ` ६७ मेरु। सुमेरुहसाद्ी रलसानुः सुरालय ९८ पञ्चैते देवतरवो मन्दारः पारिजातकः `` .*९९ संतानः कस्पदृक्चश्च पुंसि वा हरिचन्दनम्‌ ' ` १०० सनत्कुमारो वैधान्नः स्वर्वैद्याशश्विनीखुतो , १०१ नासत्यावश्विनो दस्रावांश्विनेयो च तुना . १०२ स्त्रियां बहुष्वप्सरसः स्ववेंश्या उर्वशीमुखाः १०३ धृताची मेनका रम्भा उवक्नी च तिरोत्तमा ` ऋ सुकेरी मञ्चधोषाद्याः कथ्यन्तेऽप्सरसो बुधे कक हाहा ভুহ্িললাতা হন্্রনীবিন্নীক্ষলাহা ২০২ नारदाद्ाः सुरषेय$ । आदिशब्देन तुम्बुरु-भरत-पवेत-देवछादयः ॥--सुधमो, देवसभा, इति २ देवसभायाः ॥--पीयूषम्‌ , अमृतम्‌ , सुधा, इति ३ अम्- तस्य ॥--मन्दाकिनी, वियद्ज्ा, खर्णदी, सुरदीर्षिक्र, इति ४ मन्दाकिन्या+ ॥-मेरु), सुमेरः, हेमादरिः, रल्लसानुः, सुरालयः, इति ५ कनकाचछूस्य 1-- मन्दारः, पारिजातकः, संतानः, कल्पदक्षः, हरिचन्दनम्‌, एते ५ देव- तरवः । त्न “हरिचन्दनम्‌ द्धीवपुंसोः ॥-- सनत्कुमारः, वैधात्रः, इति २ सनकादेः 1-- सखर्वेयो, अधिनीयुतो, नास्यै, अश्ना, दसो, आधिनेयो, इति ६ अश्विनीकमार्योः । ताबुभौ यमलै, अतएव द्विवचनम्‌ ॥--उर्शी- खखाः उचैशी इयाया अप्सरसः, खववश्याः, इति चोच्यन्ते । अत्र “अप्परसः. शब्द्‌ एकस्यामपि व्यक्तो बहुवचनान्तः चीलिन्नः ॥--दाहाः, हह, एवमायौ येषां ते तथा त्रिदिवौकसां देवानां गन्धव गायनाः । आधयशब्दतुम्बुरु-विश्वा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now