गीता की राजविद्या | Geetaki Rajvidya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Geetaki Rajvidya by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(ण) यदक्षरं षेद्बिदो वदन्ति विद्छन्ति यद्यतयो वीतरागाः ) यदिच्छन्तो ब्रक्षचयं चरसिति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥११॥ सवेदराराणि संयम्य मनो हदि निरुष्य च। मृष्त्याधायात्मनः प्राणमाधितो योगधारणाम्‌ ॥१२॥ ओमित्येकाक्षरं व्रह्म व्याहरस्मामनुसरन्‌ | यः प्रयाति त्यजन्देहं स याति परमां गतिम्‌ ॥१३॥ अनन्यचेताः सततं यो मां सरति नित्यशः । तयाहं सुलभः पाथं नित्ययुक्त योगिनः ॥१४॥ মাসুম पुनजैन्म दुःखालयमशाखतम्‌ । नाप्नुवन्ति महात्मानः संसिद्ध परमां गताः ॥१५॥ आत्रहमभुषनाह्ठोकाः पुनरावर्तिनो5जुन | मामपेत्य तु कोन्तेय पुनजेन्म न विद्यते ॥१६॥ सहस्रधुगपय न्तमहयद्रह्मणो विदुः | रात्रि युगसदस्रान्तां तेऽहोरात्रमिदो जनाः ॥१७॥ अव्यक्ताद यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्यागमे प्रटीयन्ते तत्रैवायपक्तसं्ञके ॥१८॥ भूतग्रामः स হা, श्रत्वा भूत्वा प्रीयते । रात्यागमेऽवशः पाथं ग्रभवत्यहरागमे ॥१९॥ परस्तसात्तु भावोऽन्योऽन्यक्तोऽव्यक्तात्नातनः ] युः स सपु भरतेषु नश्यतु न चिनर्यति ॥२०॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्‌ । य॒॑प्राप्य न निवतेन्ते तद्धाम परमं मम ।॥२१॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now