विदुरनीति: | Vidurniti

Vidurniti by गुरु प्रसाद शास्त्री - Guru Prasad Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about गुरु प्रसाद शास्त्री - Guru Prasad Shastri

Add Infomation AboutGuru Prasad Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ऽध्यायः ] * णजलक्ष्मी भाषा-टीकाचिराजितां # १७ ( अन्धे } दं अत्तः आपका भविभ्य विपरीत दिखाई देता दे । अर्थात्‌ कुछ दी दिनों मे आप इस राज्य से छ्टाथ भोवेगें । ओर युघिष्ठिर द्वी राज्य पावेगा। [अथवा आप चमात्मा पोते हुए भी राजलक्षणों से शून्य हें एवं नेत्रदीन हे জন: আদ হত राज्य के योग्य नहीं हैं ]॥ १७ ॥ आनरशंस्पादनुक्रोशाद्धमौत्सत्पात्पराक्रमात्‌ | ` गुरुत्वात्चयि सम्परेश्य वहन्‌ शां स्तितिक्तते ॥ १८ ॥ [ अन्वयः ] युधिष्टि:---आइशंस्थात्‌ अनुक्रोशात्‌ धर्मात्‌ सत्यात्‌ पराक्रमात्‌ लबि गुच्त्वात्‌ [ নন ] संप्रेश्वा 5पि चहुन्‌ क्लेशान तितिक्षतें ॥ [ विप्रहः ] न रुशंसः-अच्शसः, तस्य भावः आइशंस्य, तस्मातू--- आद्धश्तस्यात्‌ 1 ग॒रोमोवो गुरव, तस्मात्‌-गु्त्वात्‌ ¦ [ भरथः ] युचिषठिरः--माश्ंस्यात्‌-भन्ूरत्वात्‌ । शखडुख- भावत्वात्‌ । अदुक्रोशात्‌=द्याद्धुत्वात्‌। धमाधम चीक्ष्य । धार्मिकत्वादिति यावत्‌। सत्यात-सत्याजुरोधात्‌ | सत्यमाश्रि- त्येति चा। व्यव्छोपे पश्चमी । पराक्रमाव-पराक्रमशीलत्वात्‌ 1 चैयांदिति वा । पराक्रममास्थायेति चा । त्वयिन्मवति ' गुस- त्वातू-पूज्यचुध्था च । सम्प्रेकष्य-्विचार्य । चहन-तानाविधान वहन्‌. 1 छ श्णन=कटान्‌ 1 तितिश्छते=सदते । [ जापाटीका ] जीर बह चुधिष्ठि परल व दान्त होने से, प्वं दयाद्ध धर्मासा सत्यप्रिय व पराक्रमी ्टोने से तथा भाप में शुरुभाव रखने के कारण जानवूझ कर भी नाना प्रकार के कष्ट सदन कर रद्दा दे ॥ १८ ॥ इर्थोधने सोवले च कर्ण इःरासने तथा । पतेष्वैश्वयेलाधाय कर्थं स्वं भूतिमिच्छसि १॥ १ [ अन्वयः ] दुर्योधने सौधले च कणं तथा दुःशाने--एतेपु ेदव- र्यम्‌ आधाय कथं स्वं भूतिम्‌ इच्छसि ? | [ विघ्रह: } ईरवरस्य भावः~देशवर्थम्‌ । तत्‌. । दुःखेन श्रास्यते इति दुध्शासनः, तस्मिन्‌ दुःशासने । [ मर्थः ] दुर्योयनेदुयोधननाम्नि स्वात्मजे । सौव च~




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now