श्री नन्दी सूत्रम् | Shree Nandi Sutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shree Nandi Sutram by शिव मुनि जी महाराज - Shiv Muni ji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about शिव मुनि जी महाराज - Shiv Muni ji Maharaj

Add Infomation AboutShiv Muni ji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
नाऊण सूत्तेसु सड़ं विसालं जइणागमाणं परिवेडणो तं । भासिंसु सव्वे समणं पहतं, जिणागमाणं रयणागरोऽयं ॥ ९५ ॥ वक्खाणमनज््े समुदाहरन्तं, निस्सेस साहिच्च कहाविसेसा । सादिच्चपुव्वं रयणं समत्थ, पसंसमाणा विबुहा भणिंसु ॥ ९६ ॥ समुत्तरंतं हु कुओ লি पुटटं, उदाहरतं सयलंपि वित्तं । गृढेवि अत्थे सुविबोहयतं, भणिंसु तं जीविअ विस्सकोसं ॥ ९७ ॥ दोस सहस्सेसु विणिग्गएसुं, तिवासुबुदेढसु य विक्कमेसुं । संवच्छरेसु लुहियाणपोरे, गणाहिवं तेण पयं गहीयं ॥ ९८ ॥ एगत्तत्थ संपयायाण नाणा, रायत्थाणे सादडी नाम पोरे | होत्था एगं साहुसम्मेलणं जं, पायं सव्वे तत्थ संगत्तियाणं ॥ ९९ ॥ विरायमाणेदहिं तहिं तयाणि, वियक्खणेहिं सुमहामुणीहिं । मएण एक्केण महाणुभावो, सव्वप्पहाणयरिओ कओ सो ॥ २० ॥ महामुणीसस्स पहाणसीसो, खजाणचन्दो हू महाजसंसी । धीरो मणस्सी समणो महप्या, समायधम्मस्स सयाहिएसी ॥ २९ ॥ सुपंडिओ से समणोवनामो, सीसो सुजोग्गो हु महामणीसी | महातवस्सी सिरिपुष्फचन्दो, टीगं सुसंपादियवं मुणीमं ॥ २२ ॥ हिन्दीजुगेऽस्सिं भविबोहणत्थं, पियामहेणं गुरुणा निबद्धं । पोत्तेण सीसेण य सोहियं तं, कल्लाण-भाजो पडिऊण होन्तु ॥ २३ ॥ नंदीसत्थं दिसु तित्थयराणं, सुत्तं बद्धं तम्गणस्सामिहिं तं । वक्खाणिसु पुव्वसूरी अणेगे, हिन्दी टीया पत्थुया तस्स एसा ॥ २४ ॥ तेसिं कणिर्ठेण हु, सेवएणं , गुव्वावली साहसपायमेसा। कयामया ण मुणिविक्कमरेण, खमंतु मे तत्थ पमायजायं ॥ २५ ॥ सुदधं च ठावंतु किवालुणो ते, सुमंगलं मे सरणं च दितु । वदामि सदधेयपए खु निच्चं, सत्वे वि मोयंतु सुवंदमाणा ॥ २६ ॥ -मुणिविक्कमो ‰ 11 *%




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now