प्राकृत-चन्द्रिका | Prakrat-Chandrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Prakrat-Chandrika by श्रीप्रभाकर - Shreeprabhakar

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीप्रभाकर - Shreeprabhakar

Add Infomation AboutShreeprabhakar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमः भ्रकाशः ११ उयाकुछ ] ॥ हुक । इुअं [नहतम्‌] ॥ माटक । माउअ । [>सझदुकम्‌ ]।। बाहुक्तो । चाहुओ | ज्व्याह्॒तः] ॥ थियण » थीण । [ स्थानम्‌ ] | देच्चं । देव । दृइवं । [ = दैवम्‌ ] ४ सुक्को । मूओ [> सूकः] ।। कोउददल्त | জীব [ »कुतहलम ] ॥ खण्णू । खाणू । [ = स्थाणुः ] + सुण्ठिको । तुण्दिओो । [ » तृष्णीकम्‌ | ॥ अम्हक्केर । अम्हकेर । [ज्ञस्मदीयम ]॥ शषसां लुप्तयवरां प्राग्दी्ः स्थात्‌ त्सच्छूयोरुतः १॥३४॥ शबसामिति । प्राकृतलछक्षणवश्माल्छुधा शवर येषां शतां वेभ्यः पूवंस्वावो दीघ. । पक्ष्यति = पसह । कश्चप = कालवो । अश्रःन्भासो । विश्वास = वीखाक्षो ॥ बिभामः-वौखामो ।। मिश्रम्‌ =मीस ।॥ षए--हिष्यः-सीसो ॥ मनुष्यः मणूसों ॥। विध्चाण-«वीसाणो ।। विष्वक्र = योस । कषक. = कालभ ।। वषा = वासा ॥ प-शस्यम्‌ = सासं । कस्यचिन्‌ = कासह्‌ ।) विकस्वरः = विकाक्षरो ) निश्च = णीसो ।। नि सह = णीसहो ॥ व्शछूति । व्सशब्दे छुशब्देषि लोपाबशिष्टे परे उतो दीघ. । डस्सव ७ऊल्ओ ॥ उत्सिक्त: ० ऊसितो ॥ डच्छुसति ७» ऊससइ | [ उच्छाख, » ] ऊप्तासो ॥ तारुष्ये रोध स्थितानामेव रोपे नं दीषंता ॥ तेनेह न । आद्शक = जाअरसिओ ॥ १।।६४॥ इति स।मान्यविभि-प्रकाद् 01 ০ १५




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now