प्रमाण मन्जरी | Pramanmanjjari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Pramanmanjjari by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रमाणमज्जरी । ११ प्रार्थना इच्छा । सा द्रधा-निद्यानियभेदेन । महेश्वरस्य नित्या दखविशेषरुणत्वात्‌ तद्ुद्धिव दिति । विप्रतिपन्नानि कार्याणि ईशे- च्छाजन्यानि, कार्यत्वात्‌ संप्रतिपन्नवदिति । सर्वोत्पत्तिनिमित्त- त्वमीदोच्छायाः । अनिया अनीशानाम्‌ अनीङयविरदोषगुणत्वात्‌ तद्भद्धिवदिति ॥ दोषो दवेषः | सोऽनियः जीव विरेषगुणत्वात्तद्ुद्धिवत्‌। अनिलो दरथा-इच्छाद्रेषान्यतरपूर्बको जीवनपूर्वकश्चेति । पूर्वो मानसम्रय- क्षसिद्धः । उत्तरोऽनुमानसिद्धः । सुषुप्तप्राणक्रिया अस्मदादिप्रयल्नजा प्राणक्रियात्वात्‌ जाग्रतः प्राणक्रियावदिति ॥ आद्पतनासमवायिकारणायन्तसजातीयं गुरुत्व । तच्र प्रमा- णम॒-प्रथमं पतनं असमवायिकारणपूर्वकं क्रियात्वात्संप्रतिपन्नव- दिति । परिरोषाद्रुत्वसिद्धिः । द्रुतं सर्पिः यावद्रन्यभाव्यतीन्द्रिय- वन्‌ चतुदैशगुणवत्त्वान्‌ बहुविदोषगुणवत्वाश्च आत्मवत्‌ इति मान- दयम्‌ । तत्रान्यस्यासंभवान । घटगुरत्वं यावद्रग्यभावि अक्रियाज- न्यत्वे मति अवुद्धिजन्यत्वे सति घटसमवेतत्वात्‌ घटरूपवत } मर्वत्र गुस्त्वं याबद्रव्यभावि गुरुत्वात्‌ घट गुरुत्ववदिति साधनी- यम्‌ } अत एव कारणगुणप्र्वकत्वं तदृष्टान्तेन साधनीयम्‌ । घटगु- रुत्वमप्रत्यक्ष गुरुत्वात परमाणुगुरुत्ववत ॥ आचस्यन्दनासमवायिकारणायन्तसजातीयं द्रवत्वम्‌ । तच्च दरेधा- निदयानियमेदान्‌ 1 सटिटपरमाणुषु नियम्‌ । तत्र प्रमाणम-सलि- लद्रयणुकं यावद्रव्यभाविद्रवत्ववत्‌ समवायिकारणकायं कायैत्वे सति सलिल्त्वात्‌ संप्रतिपन्नसलिलवत्‌ । पार्थिवतेजसपरमागुषु द्रवत्व- मनिलयम्‌ असछिलद्रवत्वात्‌ संप्रतिपन्नवदितीतरसिद्धि; । पार्थिवाः परमाणवो रूपादिचतुष्टयातिरिक्ताभिसंयोगजेकद्रन्यगुणयोगिनः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now