मालविकाग्निमित्रम | Malavikagnimitra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Malavikagnimitra by कालिदास - Kalidas

लेखक के बारे में अधिक जानकारी :

No Information available about कालिदास - Kalidas

Add Infomation AboutKalidas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ७ ) विशेषनिशयाय नियक्तया विदूषकेण पाक्‌ समद्भावितया को शिक्या स्वश्िष्य- पयोगदर्शनादेव तथा: नण्यविशेषनिर्णये। भविध्यतोत्यभिह्िते *“ पालप्बेशः रूपान्तरपरिसह विनवेत्यभिक्तचिते च गणदासेन स्वशिष्यां मालविकां नेशान्त- रमस्राहयित्वेव रज़्भसों परवेश्य तन्दुखेन चतस्मदोपेत शबम्सि्या छत कलिकनाटकस्यमेक पद्यं राजान स्रावयासास | तस्य पद्मस्थ च टब्पत्यो: पूबेरागाजिव्यझ्कतया मालबिका तत्पाठव्याजन, चेष्टाविशषेण च आत्मनो- 5सुरागं रात्ते न्‍्यवेदयत । राजा तु अतीव सोन्दग्यशालिनीं तामालोक्य तदेव तां चक्रमे डूत्येवबस योन्यशस्थि न्‌ अन्योन्यरागे आजिभते तदननन्‍्तर तयो: क्रमेण सरट्शा आविज भूव । अथ न्टपतिस्तामपलव्व' विदूषकेण सह रहसि मन्नयामास । विदू षकखच तत्माथनां सालविकासख्वीं बकुलावलिका खावयित्वा यथा रान्ना सह भालविकाया मेलन भयेत्तदुपायं चिन्तयामास | अतरान्तरे पसदट्‌्षन- स्थितं पोतवर्णाशाक॑ चिरेणाकुछुमायमानसपलभ्य तदुद्यानपालिका वरा- ड्रनायाः सनुप्रपादताड़ नरूपदोहदाध धारिण्पय न्यबेदयत । धारिणो च तदा स्वयं पादयोरूगणतया सालविकामेवान्तःपुरमध्ये बराज्भनां मत्वा पीता- शाकदोहदनिष्यादनाय न्ययोजयत्‌ अङ्गोचकार च पञ्चरालाभ्यन्तरे अशाक- घष्मोडद्मे तवाभोषटः दास्यामीति । णवं रान्ना नियक्ता मालविका स्वस्या बकुलाबलिकया सद पमदट्वनं गत्वा पोताशाक्स्य सनुपरपादताडनर््पं दोहदं विदषे। तरव सभये बकुलावलिका निर्जने रान्तः पाथेनां तस्ते न्यषेद्यत्‌ । भव्ति्यताव्थाच्च राजापि तस्मिन्‌ समय एव तत्राससाद । थय रात्तापि खपुथनं स्वमखेनेव तदानी मालविकायं खावितस्‌ | अत्रय न्तरे अन्या दृरावतीनाम््ी राजभाग्या तल्लोपतस्ये अकस्धयामास च रान्नस्तस्यामनुरागक्छरचकं तद्‌ाक्छम्‌ | तत्‌ अत्वा च सा राज़ ष्टण कुकोप । अथय राज्ञा पुसलाद्यमानापि सा तं विधाय ततः पुतस्ये। ततः सा देवीं भार्णीमुपगस्य सर्गं इनत्तान्तमामेदयत। देव्या च नकुलावलिक्या सर




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now