वे दा न्त बा ल बो धि नी | Vedantbalbodhini

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vedantbalbodhini by साजिदानन्देन्द्र सरस्वती - Sajidanandendra Saraswati

लेखक के बारे में अधिक जानकारी :

No Information available about साजिदानन्देन्द्र सरस्वती - Sajidanandendra Saraswati

Add Infomation AboutSajidanandendra Saraswati

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शो. १] यत्‌ स्वप्रजागरसुषुप्तमवेति नित्यम्‌ ११. ययेवं तर्हिं तदेव निष्यन्ने यन्मया पूर्वमुक्तमू(५) अयमात्मा दरष्टा श्रोता ट ऋ क मन्ता विन्ञानास्मा कतां भोक्तेति च । नहि भगवन्‌, स्व इव जागरितेऽपि विषया देहैन्द्ियसंघावो वा मिथ्येति शाक्यो वदितुम्‌ । न हि जगरितो- परुन्धोभ्य संघातो नाऽऽ्त्मन्‌ इत्यास्थातु राकषयते। न हि स कया- द्िदवस्थायां बाध्यते यथा स्वप्रे विकदिितः संघ्रातः। अथ कथमयमात्मा सचित्सुखरूप इति १ অঙ্গ নু: | प्रयि जागरितोपलन्धोऽये संपातः कसाश्चिद- वायां न बाध्यते, तथापि नायमासमा अनेन नित्यसंबद्ध कक्तं शाक्यते । न हि स्वपरऽप्ययमातमा एतेनैव संघातेन देहरणवान्‌ मवति । मिथ्याविकल्पितस्थान्यस्पेव संघातत्य दरशनात्‌ तत्र। तस्मा- ्ेतदुक्तं वक्तु यदयमात्मा स्वमावत एव द्रष्टा श्रोता कर्ता वेति॥ १२. ननु च भगवन्‌ , तत्रापि जागरितवदेव ्रष्टत्वादिकं यक्किञ्चिदुपरभ्यत एवाऽऽह्मनः। तत्कथमयमस्य स्वभावो न भवेदिति ! श्रृणु । जागरितदृष्टानि देहकरणानि तावत्र स्प्रऽनुवर्तन्ते । अतो नायं जागरितकरणेलत्र द्षटवादिषर्मवान्‌ मचति। गुनः सवपरोपरव्धेः करणेसत्र द्रवादिकमिवामाति, बाध्यत एवं तु तत्म- बोध इति न मिथ्याकरणजातेन तथ्यत एवार्य द्रषटवाद्िधर्मवान्‌ इति भवताउप्यम्युपगन्तव्यम्‌। एवं च ख्वप्नजागरयो: परीक्षणेनेद्‌ तावत्‌ स॒निष्पत्न मवति यदयमात्मा द्रषटू्ादिविरु्षणस्वमाव एवेति ॥ 1. भत्र जाग्रत्छप्रयोभेदमभ्युपगम्येव चिन्ता प्रतानिता। एषा हि विचारसरणिः छटमग्रहणा वेदान्तं प्रविविक्षूणां जाग्रलपमधानवुद्धीनामिति । वस्तुतस्तु स्वप्रजागरितयोः सर्वसमतेवेति श्रीमद्रौडपादाचायैततध्यप्रकरणे निर्धारितम्‌ । तद्‌- रदश्यं त॒ मण्टूक्यरहस्य िवृतितोऽवगन्तव्यं प्रौदजिज्ञासुभिः ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now