सवित्र्युपाख्यानम् | Savitryupakhyanam
 श्रेणी : साहित्य / Literature

लेखक  :  
                  Book Language 
हिंदी | Hindi 
                  पुस्तक का साइज :  
2 MB
                  कुल पष्ठ :  
105
                  श्रेणी :  
              यदि इस पुस्तक की जानकारी में कोई त्रुटि है या फिर आपको इस पुस्तक से सम्बंधित कोई भी सुझाव अथवा शिकायत है तो उसे यहाँ दर्ज कर सकते हैं  
              लेखक के बारे में अधिक जानकारी :
पुस्तक का मशीन अनुवादित एक अंश
(Click to expand)साविच्युपाख्यानम्
..--.--~-------~- --------------- ~ ~ -----------~- ---- ~~
साकण्डेय उदच
सा ब्रहि विप्तरेणेति पित्रा संचोदिता शुभा ।
तदेव तप्य वचनं प्रतिग्ृह्यदमन्वीत् ॥ই |
सादविन्यदाच
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः प्रथिषीपतिः ।
य॒मत्पेन इति ख्यातः पश्चाच्चान्धो वभूव ह ॥७॥
विनष्टचन्ञुष्तप्य वालपुत्रस्य धीमतः ।
“ सामीप्येन हतं रान्यं विद्वन् पू्ववेरिणा ॥८॥
स बालवत्सया साधे भार्यया प्रस्थितो वनम् ।
महारण्यं गतश्चापि तपस्तेपे महाघ्रतः ॥ ६ ॥
तप्य पत्रः पुरे जातः संतृद्धश्च तपोवने ।
सत्यवाननुरूपो में भर्तति मनसा बृतः ॥१०॥
नारद् उवाच
अहो वत महत्पापं साविन्यानुपते तम् ।
अनानन्त्या यदनया गुणवान् सत्यवान् वृतः ॥ ११॥
सत्यं वदत्यस्य पिता पत्यं माता प्रभाषते ।
तयाऽस्य ब्राह्णाश्चक्रनामितत्सत्यवानिति ॥ १९॥
वालस्याश्वाः प्रियश्चास्य करोत्यशचांश्च खन्मयान् ।
चित्रेऽपि विलिखलश्वांश्चिाश्च इति चोच्यते ॥ १३॥
1
 
					
 
					
User Reviews
No Reviews | Add Yours...