सवित्र्युपाख्यानम् | Savitryupakhyanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Savitryupakhyanam by बलवंत ताटके - Balwant Taatke

लेखक के बारे में अधिक जानकारी :

No Information available about बलवंत ताटके - Balwant Taatke

Add Infomation AboutBalwant Taatke

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
साविच्युपाख्यानम्‌ ..--.--~-------~- --------------- ~ ~ -----------~- ---- ~~ साकण्डेय उदच सा ब्रहि विप्तरेणेति पित्रा संचोदिता शुभा । तदेव तप्य वचनं प्रतिग्ृह्यदमन्वीत्‌ ॥ই | सादविन्यदाच आसीच्छाल्वेषु धर्मात्मा क्षत्रियः प्रथिषीपतिः । य॒मत्पेन इति ख्यातः पश्चाच्चान्धो वभूव ह ॥७॥ विनष्टचन्ञुष्तप्य वालपुत्रस्य धीमतः । “ सामीप्येन हतं रान्यं विद्वन्‌ पू्ववेरिणा ॥८॥ स बालवत्सया साधे भार्यया प्रस्थितो वनम्‌ । महारण्यं गतश्चापि तपस्तेपे महाघ्रतः ॥ ६ ॥ तप्य पत्रः पुरे जातः संतृद्धश्च तपोवने । सत्यवाननुरूपो में भर्तति मनसा बृतः ॥१०॥ नारद्‌ उवाच अहो वत महत्पापं साविन्यानुपते तम्‌ । अनानन्त्या यदनया गुणवान्‌ सत्यवान्‌ वृतः ॥ ११॥ सत्यं वदत्यस्य पिता पत्यं माता प्रभाषते । तयाऽस्य ब्राह्णाश्चक्रनामितत्सत्यवानिति ॥ १९॥ वालस्याश्वाः प्रियश्चास्य करोत्यशचांश्च खन्मयान्‌ । चित्रेऽपि विलिखलश्वांश्चिाश्च इति चोच्यते ॥ १३॥ 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now