उत्तररामचरितम् | Uttararamacharitam (1966)ac 6318

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Uttararamacharitam (1966)ac 6318 by श्रीकान्तानाथशास्त्री तेलड्र: - Shreekantanathshastri Teldra

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीकान्तानाथशास्त्री तेलड्र: - Shreekantanathshastri Teldra

Add Infomation About: Shreekantanathshastri Teldra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उदाहारः। दण्डकारण्ये बासन्तीनिहितमिदं मध्ाहवणनमतीव स्वामाबिकम्‌- कण्डुर द्वि दण्डपिण्डकदणोरकभ्येग सम्पातिभि धघंमेज्नसितयण्थनेः स्वकुसुमेरर्चन्ति थोधायरीस । छायाउपत्किर भाणविस्किरसुसखण्याकृष्ट की टल्वच कूजत्कछास्तकपोतकुश्कुटकुकाः कूले कुछाबहुमा! ॥' इति ( २९ ) पतिनिर्वासितायाः सरौताया एतद्रणनं कर्प हृ दग्रे कदणां नोत्मादयेत्‌--- *परिपाण्यु दुर्बंछकपोरूसु न्वृरं वुधती विकोछकबरीकमायमस ! करुणस्य मूर्तिरथवा झरीरिणी विरद्दष्यथेव बनमेति जागको ७! इृति ( ३॥४ » दादशसंवश्स रपर्यन्त पतिविगोगव्यथामनुभूय सीतायाः शम्बूकवधा5थे दण्ड- काऽरण्यसमायातस्य रामस्य वाक्यमाकण्यं यादशी हृदयदशाऽभूततस्याः कीटटशमन्त- स्तत्वोद्धाटकं वणेनमिदम्‌- तटस्थं नैराश्यादपि च कट्युषं विप्रियवक्षा दिणोगे दी्ंऽर्मिभकटिति बटनोखम्भितमिव । प्रसन्‍न॑ सौजस्थादमितकरुणेगठिकरुणं दवीभूतं प्रेम्णा तव हृदयमस्मिन्द्रण इच ॥! हृति। ( ३॥१३ ) एवं च स्ववयस्यया वासम्त्या राम उपालब्धे5पि राममयजीवितायाः सीताया- सतश्च स्वाऽनमिमतिप्रदशंनं सतीषर्मस्य परां काष्टामवगमयति । सीताप्रं सामे स्यक्तिविशेषतै रपेच्येण गुणानां भरतीचयत्वं कथं प्रसाधितमिति चिन्त्यताम्‌-- भिर्वा कषिष्या वा यदसि मम तसिष्टहु तथा विशदधेरस्कर्षस्स्वयि तु मम भक्ति द्रढयति । ছিহ্য स्त्रेणं का मवतु नयु बन्धाऽचि अगत गुणाः पूजास्थानं गुणिषु न च लिङ्गन च वयः ५ इति । (५।११) रणाऽवसरेऽपि लवचन्द्रकेत्वो रक्तसम्बन्धनिबन्धनस्य मिथोऽदु रागस्य धोति- कोक्तिरिय स्वामाविकल्वोपेता-- 'यहष्छ्ासंवादः किम्मु गुणगरणानामतिक्षप घुराणो वा जश्मान्तरनिविडयडः परिचयः । निजो था सम्वन्धः किसु विधिवशात्कोअन्यक्िदितों ममेतस्मिन्दरे हद॒यभवधा् रचबति ४! हृति। (४६)




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now