वीर - त्थुई | Vir-tthui

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vir-tthui by श्री आत्माराम जी - Sri Aatmaram Ji

लेखक के बारे में अधिक जानकारी :

No Information available about आत्माराम जी महाराज - Aatmaram Ji Maharaj

Add Infomation AboutAatmaram Ji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
बीर-त्थुई ११ [ससारे परिश्रमत. आत्मनः एवं ताभि: ताभि गतिभिः वा योनिभि: वा सन्धिभवति न पुनर्विराममापन्नानां सिद्धानाम्‌, शब्दशास्त्रडईपि एचमेव दृश्यते।] ६ अप्पा जया अप्पणो परेश कम्मसंजुत्तेण केणावि साधे कुणेशह तया सो विकारमावज्जेह, से जहा सद्दागसे शत पच्चाहारो । [ आत्मा यदा आत्मनः परेण कमैमेयुक्तन केनापि सधि कगेति तदा स विकारमापद्यते तद्‌ यथा शब्दागमे णच्‌ प्रयादारः।] १० जया अप्पा णाशपरंघ्हो होऊण पोग्गल संगच्छेइ तया एमो जायेह सत्तहीणो जहा “इक › पचाहारम्म दसा दीसेह । [ यदा आत्मा ज्ञानपराइमुखो भूत्वा पुरं संगच्छते पा० पर सल्िकष सहिता ४।१,१०९ । विरामोऽवसानम्‌ १।१।१२० । ९ -ध० एचोऽच्ययवायाब्‌ १।१।६९ । एच स्थाने यथासस्य अय्‌ श्रय श्राव्‌ आव्‌ इत्येते आदेश्चा भवन्ति प्रचि परे । नयनम । लवनम्‌ । रायौ । नावो । पा० एचोऽयबायाव ६।१।७८ । १० शा० अस्वे १।१।७३ । इक स्थानेऽस्वे अचि परत तदास यव्यादेश्षो भेदति ) दध्यल्ञान | मध्वपनय । पित्रर्थं । दध्य्टृतकाय टोयनाम्‌ । पाऽ इको यणचि ६। १।७७ ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now