प्रपन्चसार भाग - १ | Prapanchasara Bhag - 1

Prapanchasara (vol-i) by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[८ ] सिंहयन्त्रम्‌ , अष्ट शक्तीः, आमिषेकफलम्‌ , बनदुर्गामन्त्रम्‌ू , अश्भुजध्यानफलम्‌ , अष्ड- शक्लयायुषान्‌, निग्नहज्वरादिशान्तिम्‌ , ध्यानम्‌ , अपस्मारशान्तिमू , शकलहोमम्‌ , सेनोचाटनम्‌ , शरसाधनोचाटनभस्म) सेना- स्म्भनमारणहयेमम्‌, पुत्तद्छथोन्मादमारण- तच्छान्तिम्‌ , मारणध्यानम्‌ , उच्चाटनध्या- नम्‌ , गजपीडाम्‌ 9 तच्छान्तिम्‌ › तदुचाट- नम्‌, गजाश्ववरद्धिकरहोमम्‌ , पञ्चायुघपञ्च- गन्यप्रतिष्ठाम्‌, वशीकरणम्‌ , पुत्तलिकावि- घानम्‌ , शूलिनीम्‌ , तदष्टशक्तीः, ग्रहविषा- दिशान्तिम्‌, सेनोज्ाटनम्‌) बाणवेधम्‌ , अरिमरणहोमम्‌ , क्षुरिकादिसाधनविद्वेषक- रीपहोमम्‌ , सेनास्तम्भनम्‌ , सर्ववशीकरण- होम चोपदिशति लयोदशपटकेन ` --- १९५--२१४ १४. चतुरक्षरसोरविद्यातदज्ञदेवीध्यानमन्त्रसाधन- विध्यध्य॑विधानानि, पश्चशाक्तिनवशक्तिपीठ- मन्तावरणपूजासोराध्य॑मन्त्द्रव्यतत्फलानि , चतुरक्षरीयोगम्‌ , अजपाविद्ातदङ्गतद्धथा- नदीक्षामिषकान्‌ , अजपायोगम्‌ , विषहर- णाभिषेकम्‌ , तक्षकादिविष्रहरणप्रयोजनति-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now