न्यायमन्जरी | Nayammajari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nayammajari by सूर्य नारायण - Surya Narayan

लेखक के बारे में अधिक जानकारी :

No Information available about सूर्य नारायण - Surya Narayan

Add Infomation AboutSurya Narayan

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
न्यायमञ्जयाः मृचीपत्रम्‌ । प्रमाणप्रकरणे- শা ৬১০০7 विषया पृष्टानि विषया मङ्गलानि १ अथोथौपत्तेरनुमानवलक्षण्यनिरा- स्वेगीदे लाच्रंकगम्यत्वम ५; करणम्‌ चतुदशविद्यास्थानानि चतुदशवियास गोतमप्रर्णीतन्यायस्य परिगणनम्‌ न्यायज्ञात्रास्म्मसमथनम प्रमाणप्रमयसत्रारम्भालेपसमा वान तत्त्वज्ञानपद समासविचार तत्त्वज्ञानस्थ नि श्रेयसामिगमहेनुत्व- परीक्षा शास््रप्रबत्तित्रविध्यम प्रमाणलक्षणम्‌ त्रौद्धाभिमतप्रमाणपरीक्षा मीमासकमतेन प्रमाणलक्षणम्‌ मामासकाभिमतप्रमाणलक्षणनिराकरणम्‌ त्रमाणलक्षणान्तर परीक्षणम्‌ साख्यामिमतप्रमाणलक्षणपरीप्न) प्रमाणलक्षणतद्वि भागा प्रमाणविभागालेप बोंद्वाभिमतप्रमाणद्वेवि प्यानरूपणम बोद्धामिमतप्रमाणट्रविध्यनिराकरणम्‌ बोदद्धानराङृतप्रमाणसछवनिरूपणम्‌ नाघ््मनेनाथौपत्तिनिरूपणम्‌ शक्तिनिराकरणम्‌ अभावपूर्वकाथापत्तेरनुमानान्तभांवः प्रभाकरमतेनाथा पत्तेरनुमानवैलक्षण्य- निरूपणम्‌ = ११ १२९ पे 9& ५१ চি २.४ प > ५५ ९ श्रुताथापत्तेनुमानान्तभीवनिरूपणम वनिनिराकरणम्‌ अभावस्य प्रमाणान्तरत्वनिरूपणम्‌ अभावस्य प्रमाणान्तरत्वनिराकरणम्‌ बाद्धमतनाभावस्य वस्तुत्वनिराकरणम्‌ एकादरविधानुपलन्धिनिरूषणम्‌ , स्वमतनाभावस्य वस्तुत्वन्यस्थापनम्‌ अभावभेदनिरूपणम्‌ सभवेतिद्ययामानान्तरर्त्वानरास इति प्रथमाहिकम्‌ । प्रत्यक्षठक्षणम्‌ आचा्यमतनिरूपणम्‌ प्रत्यक्षटक्नण परामश्ञौनङ्गाकारपवं पश्च शक्ते प्रत्यक्षग्राह्यत्वनिरूपणम्‌ जानस्य स्वस्मिन्‌ करणत्वनिरास प्रत्यक्षलक्षणत्यानुमानातिन्यापिनिरास प्रत्यक्षलक्षणघरकपदा्थनिवचनम इन्द्ियाथसन्निकषेनिरूपणम्‌ संनिकरषावश्यकत्वम्‌ प्रत्यक्षकक्षणस्य सुखादिप्रत्यक्षातिज्या- प्तिनिरास परत्यक्षलक्षणे ज्ञनपदकृत्यम्‌ बौदमतेन ज्ञानस्य सुखरूपत्वम्‌ ` स्वमतेन इानस्य सुखरूपत्वखण्डनम्‌ 1. ९ ण 9) 2) # १ ५ {१ 4१) न ৯ ০0) + ০0৮) ५ (५ (४ < ডিজি उछ




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now