जयसिंहकल्पद्रुम: | Jaisinghkalpadrumha

Jaisinghkalpadrumha by क्षेमराज श्रीकृष्णदास - kshemraj Shrikrashnadas

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमराज श्रीकृष्णदास - kshemraj Shrikrashnadas

Add Infomation Aboutkshemraj Shrikrashnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
जयसिंहकल्पदुमस्थविषयानुक्रमः | (९) সা ` पष्टङ्ञाः [ विषयाः টা ছ্ঞাক্াঁ अस्याहस्तगोरीवरत बा गजगेोरीवतम्‌ .... १७६ | सिद्धिविनायकपजाविधिः .... **** ,.,, २०५ अस्यकोदोश्वरौबतम्‌ .... ..., “« १७८ | सिद्धिविनायकपजोत्तरं .रोदिणीसहितचन्द्र- मागंशीषेशुक्कतृतायायांरभ्भात्रतमारब्धव्यम | पूजनम्‌ .... ... এত, এক «०००० २०७ (१६१ एष्ठ ) तद्विधि: ..... ... «»“» ” | सिद्धिविनायकवतक्था | .... .,... «»««« ২০৫ अस्यामेवाऽवियोगवतपिधिः.... .«« ,.** १८० | अस्याज्िवाचतुधीवतम्‌ ,,.. .... .... २०९ माघशुक्कततीयायांगुडलवणदानम ১*** «»«« १८२| आश्रिनशुक्ुचतर्थीवतम्‌ । इदंभादर कृप्णनवमी- फाल्गनशुकुत॒तीयायां सौभाग्यगोरीत्रतम्‌ .... मारभ्याथ्िनशुक्कुदशमीपर्यन्तमनुष्टे यम्‌ तत्र सिद्धाविरुद्धोव्षवस्था... -- „+ ` कार्तिककृष्णचतुर्थीकरकचतुर्थो .... .... २१० এরা । तत्र तिधिनिणेयः .... .... .... ১০০2) রি এ নি, हरि 12২] জ্রীনননিশি:+ ॥ चतुर्थातियिनिभयः = ~ ০৮৮ চল त क `क = 28, तत्त्थां ০০৯০০৮৮555৮ 5555 ०००० गणेझवते चतुर्थीतिथिनिर्णय: শা अस्यामन्यान्यपिकृत्यानि ১১১১ .... ০৯ ই ই नागचतुर्थीतिथिनिणेय: ++ ** 14৭ | कार्विकशुङ्चतुरथया नामत्रतम्‌ .... .... ? संकष्टचतुर्थीतिथिनिर्णय: .... “~ ৮৮) 1 मागज्ीपेशकचतुर्थ्यी कृच्छचतुर्थो्रमम .... ৮ तत्तिथिव्याध्यव्याप्तिविषयेव्यवस्था «०» ..... | अस्यां वरदचतुर्थॉनाम्न्यां सवोर्थस्ताधकवतमब्द- बतुर्थीकृत्य गणेशार्चनमू..... *» .» | चतश्यसाध्यम .... „^ .... «२१४ अस्यामाश्रमवतम्‌ .... --- “~ “^ 2 | मावक्ृष्णचतुर्थी वक्रतुडचतुर्थी मावशुक्भचत॒र्थ्यी अस्यां चतुमूतिबतम्‌.... «७ ০৮ बरद ( कुन्द्‌ ) चतुधीवतम्‌ =... .... ज्यषठ्ुक्कचतुर्य पापतीगजा =-= ~~ ` अस्यां गो रीचतुथीतम्‌ .“ = ,,,, २१५ आषाटङङ्कचतुध्य। राथन्तरकन्पाटः अस्या दुण्टप॒जा श्रावणकृष्णचतुर्थी संकष्टचतुर्थी।तत्तिथिनिणय:--१ ८५ | इयंतिलचतुथ्येपि इयबटुलाख्यापि ` #.... + „^+ अ | अस्यां श्ञान्तिचतर्थवतम्‌ ,... «... ..२१६ तत्र गोपजायत्रान्नाशनकाये अङ्गारकचत्ीव्रतम्‌ = **** ह + सेकष्टचतु्ःबहुलाचतुध्येविते पूथिमान्तमास्सरत्याकर्ये | गणदावतम्‌-ददं सवमु चतुर्थाषु कार्यम्‌ .... ২1৩ संकष्ट चतुर्थी तविधिश्वन्द्रपजासहित:....(२१४पष्ठे) | अद्वारकशुद्भचत॒थ्यं। सुखचतुर्थीवतम्‌ू_.... २१८ संकष्टचतुभाब्रतकथा .... «««« .... «»«» १८५, | गणपतिचतुर्थीवतम्‌-इदं सवेचतुथ्यी कायेमू 7 सकष्ठहरपाथिवगणेशवतविधि: ,.... “»» १९३ | भेरणायुक्तचतुथ्या यमत्रतम्‌.... ,... .... ॐ संकष्टहरहेमगणपतिप्रमाणम्‌ নানি १९९ फाल्गनादिचत॒र्मासचतर्थी षुविघ्राषिनायकव्रतानं चैत्रे श्रावणे कातिकेपिददंकार्यम्‌ .... .-. `' | चतुर्षु सवौसु दानम्‌ .. , „^ {२१ दृबीलक्षणम्‌ .... .... .... «« „^ ` | सिद्धाविरुद्धाचतुर्यन्यवस्था.... ˆ .... २२२ सकष्टदर चतुर्धीबतेोद्यापनम्‌ .... *,* ,... १९६ तन्‌ कत्यानिं ऋ 9७१, ০০০ এ এত 8 श्रावण श & च ^ ------------- টিটি वणङ्ुङ्कचतुध्य। दट्व(गणपतितवेतम्‌ १९७ | पञ्चभध्यानम्‌ = „^ » .... .... ” भाद्रपदज्ुङ्कचतुध्या सिद्धिविनायकतवतम्‌ ,... १९ तत्रतिधिनिणेयः .... ১০০৮ ०० द्यं रनिभोमाभ्यां योगे महाचतर्थानाम्नोच्यते पश्चमी तिधिनिणैयः,..+ ५ „९ ० 2 स्कान्दोपवाक्ष नागपूजायां च तिथिव्यवस्था.... २२३ चेत्रशक्षपश्रम्यां मत्स्यज्यन्तीतियिनिणेय: .... ?? सिद्धिविनायकचतुधथ्या चद्धदशनानिषिध: ` अस्यां श्रीवतम्‌ < ,. সি + प्रमादाहझ्ेने तदोषनिवारणोपाया * ০০০, 34432 ६ अस्यां लक्ष्माबतम्‌ ৪৪৪৪ ৪৬৬৩ ৪৪৪৪ ९१७० ग्‌ ४ % तेष्वेकं स्यमन्तकोपा्यानम्‌ „५ „= २०० | अस्या चन्द्रपूना १८५ ,,,, ५५ ०.५ 2 न्‌ ६




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now