मुहूर्तगणपति | Muhurtaganapati

Muhurtaganapati by रामदयालु शर्मा - Ramadayalu Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about रामदयालु शर्मा - Ramadayalu Sharma

Add Infomation AboutRamadayalu Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(६) मुहृतेगणपतेः- विधयाः गृष्ठानि |. विंपयाः पृष्ठानि विरुद्धयोगानां त्याग्यांशा: ब्* ४६ अत लक ज्ञानमू ,.. ६६ डुर्योगानां त्याज्यथटिका,,,.,... न « | कराना कक ० » | वारनषबोड़वः सिद्धियोग. 0... ६७ करणाना स्वामिन:.....« ०. 2७ दुष्टयीगा:.. « अहक- प्रत्यककरणकृत्यम्‌ (इछो० ६)... तिधिनक्षतरोसत्नस्त्याज्ययोग: जप भद्रायां विशेष, हे «»«« ४८ | नक्षत्रवारोत्याइष्टयोगरास्तत्रादा यमघण्ट- मद्रायामइ्विभागस्तत्फल बन्द «« ४९। योगः भद्राया दिडमुखभ्व॒ ... *«« 7? | मत्युथोगः भद्वापुच्छम्‌ू ... हे «०० ५० | दृग्ययोग: .«« 2 बज ७० भद्वाख्खरूपम्‌ ... न «०? | भुभ त्याज्यं त्रिविध गण्डान्तमू. «« नल ६5९. ६04 भद्राया दोषापवाद!ः . #... »« 5१ | नक्षन्रगण्डान्तम्‌ ५ न. ७९ अद्राविशेषे कस्यचिन्मते विशेष: , ... ५२ | प्रकारान्तरेण तिथिगण्डास्तम्‌ू ... ? अथ चन्द्रत्ताराबछम्रकरणम्‌ ७. | रमग्नगण्डान्तम्‌ ..« न ००० चुन्द्रराशिभोगप्रमाणमू ,,, »» ५३ | अद्धयामाः ..- | ७२ नक्षत्राणां प्रत्येकराशेमेग:ः ».« ? | कुछिककण्टककालूबेलायमधण्टाख्यास्त्या अवकहडादिचक्रानुसारेण नश्षत्नरचरणानां ज्यमुहूत्ता; ..« ब्श० ब्हल धर्णो; ..#.. ध * ५५ | दुएक्षण:.. .#... ०. छू धद्धर्य शुभाशुभफठम्‌ ...... *** ५७ | एवेपामेव सुबोधा् पुना रव्यादिपु त्या- शुपपक्ष विशेष: हल. #ी ५4<| अ्यक्षणाः...... ... - ! आवश्यकडत्य पक्षचन्द्रबठम_.-- ” | यमधण्टकुलिकक्षणयोर्देशविशेषे . त्या- तारायढम, _... हट 1 न ५९ ज्यत्वम नि .... ७४ भावश्यफइल्ये दुष्टवाराणांत्याव्यांशा:. ... ” | धक्रान्दौ त्याब्यकालः ज्णु दुष्टतारासु दानमू कह न हं० थिक्षयदृद्धिदोपः पा 1 घन्द्रावस्था; ..« ह्र&ड हडझ ०४ विविक्षयदृद्धिदोप: ना । 7 वां अमेगेदाहरणम्‌ ......... ” | मासझत्यातिथिनक्षत्रंलफ्ताति खंड जज कारयेविशेपे प्रहयर्े सर्वचस्द्रवर च ... ६१ | मसशत्यनक्षत्राण .., नल 5६ बन्द्रबल कश्चन विशेष: ... »«« ? | सासशुन्यराशवः ५० >. ७७ जावश्यककृत्य दु्टतिथिवारक्षेचन्द्रतारा- झोजतिथिपु शूत्यठप्रानि. .. न ७८ दोनों दानम्‌ ... +च *« ऊर शूस्यीतिध्यादीनां देशविशेपत्याज्यस्वम्‌ अथ शुमाशुभप्रकरणम्‌ ८. आवश्यके दुष्टयोगानामपवादाः सिधिवारोत्मशुभाशुमयोगाः »«« ६३ | झुभाशुमकार्ये त्रिपुपष्कर-यसल- पृचयिदमृतसिद्धियोदत्यापि त्याप्यववप्ू ६४७ | योगी » दोपसंपदते रवियोगः ,., भान न्दादिये गा! डे बहन नहर ख्छ फेए »» ?” | सुग्ोधाय रव्यादिवारेपु. शुभाइश्ुन ५३5 #«० £% भयोगाः ... | ««- #नह 6४ े




User Reviews

  • rakesh jain

    at 2020-11-22 13:24:22
    Rated : 8 out of 10 stars.
    category of the book is Jyotish
Only Logged in Users Can Post Reviews, Login Now